पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
274
आयुर्वेदसूत्रे

अथ नवमः प्रश्नः.


विचित्ररूपा विचित्रावयवाः ।
 
विचित्रविधिः ।
 
स्थावरजङ्गमान् कालः प्रवर्धते[१]
 
अणोरणुत्वं वहति ।
 
महतो महान् भवति ।
 
षड्रसाः कालचोदिताः ।
 
गुणावगुणवेदनं[२] कुर्वन्ति विषमकालहेतुकाः ।
 
विरुद्धफलदं विषमपाकपरिपाकजम् ।
 
सूच्या यावद्बलद्वयं भिद्यते स कालो लवः ।
 
त्रिशल्लवास्तृटिः ।
१०
 
तृटिद्वयं कालः ।
११
 
कालद्वयं मात्रा ।
१२
 
मात्राष्टादशभिः काष्ठा ।
१३
 
काष्ठास्त्रिंशत् कला ।
१४
 
कलास्त्रिंशत् क्षणः ।
१५
 
षड्भिरेका नाडिका ।
१६
 
नाडिकाद्वयं मुहूर्तम् ।
१७
 
तच्चतुर्भिर्यामः ।
१८
 
यामचतुर्भिर्दिवा ।
१९
 
तथा निशा ।
२०
 
अहर्निशं दिनम् ।
२१
 


  1. प्रवर्धयतीति सुपाठः
  2. णविधानं--A&C.