पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
272
आयुर्वेदसूत्रे
दोषाः कालमनुसरन्ति ।
५७
 
कालानुकूलभेषजं कुर्यात् ।
५८
 
तिक्तक्षीरप्रदार्द्रशाखादिभिर्दन्तस्यान्तः प्रक्षालनम् ।
५९
 
लोचनावलोचनम्
६०
 
आपादमस्तकं तैलाभिषेचनम्
६१
 
उद्वर्तनं कफघ्नम् ।
६२
 
यथासुखोष्णाद्भिः प्रक्षालनम् ।
६३
 
ततः सङ्कल्पपूर्वं स्नानमाचरेत् ।
६४
 
दशविधस्नानमशक्तेषु ।
६५
 
अशुद्धे सत्यायुर्विनश्यति ।
६६
 
शुद्धकर्माधिकारः ।
६७
 
आयुष्कामयमानं भेषजम् ।
६८
 
शतायुः पुरुषश्शतेन्द्रिय आयुष्येवेन्द्रिये प्रतितिष्ठति ।
६९
 
पराशयमालक्ष्यान्तर्हितं कुर्वन् प्रवर्तेत ।
७०
 
यान्यनवद्यानि कर्माणि तानि सेवितव्यानि ।
७१
 
यान्यनिन्दितानि तानि त्वयोपास्यानि ।
७२
 
नो इतराणि ।
७३
 
यान्यस्माकं सुचरितानि ।
७४
 
ये के चास्मच्छ्रेयांसो ब्राह्मणाः तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् ।
७५
 
श्रद्धया देयम् ।
७६
 
अश्रद्धयाऽदेयम् ।
७७
 
श्रिया देयम् ।
७८
 
ह्रिया देयम् ।
७९
 
भिया देयम् ।
८०