पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

xxxi

   विषयाः.
सूत्रम्. पुटम्.
 

चतुर्दशः प्रश्नः.

सप्तत्रिंशत्सिरावृतपादजानुपद्मादीनां तत्तन्नक्षत्रात्मकत्वं, तत्तद्वर्णबोधकत्वं च
1-29 293
... .... ....
संक्षेपतः कालनिरूपणम्
30-35 296
... .... ....
तत्तन्नक्षत्रेषु तत्तद्रोगाविर्भावकथनम्
36-62 296
... .... ....
अश्विन्याद्यार्द्रान्तनक्षत्रविगतियोगग्रहयुक्तकालसंयोगवशाज्जाततत्तद्रोगप्रतिपादनं, तन्निवर्तकद्रव्यकथनं, तत्तन्नक्षत्रदेवताप्रार्थनादिरूपभेषजनिरूपणं च
63-87 297
... .... ....

पञ्चदशः प्रश्नः.

पुनर्वस्वादिनक्षत्रविगतियोगग्रहयुक्तकालसंयोगवशाज्जाततत्तद्रोगप्रतिपादनं, तन्निवर्तकद्रव्यकथनं, तत्तद्देवताप्रार्थनादिकं च
1-62 299
... .... ....
रक्तपित्तविकारकारकाः
63 303
... .... ....
तन्निवर्तकाः
64 303
... .... ....
रक्तपित्तामयप्रकोपहारकद्रव्यनिरूपणम्
65 304
... .... ....
श्वासकासरक्तप्रकोपहारकद्रव्याणि
68 304
... .... ....
हिध्मारोगनिवर्तकद्रव्याणि
71 304
... .... ....
धातुकार्श्यकारकामयघातकद्रव्याणि
73 305
... .... ....
चूर्णीकृतपटोलादिद्रव्याणां रक्तपित्तामयादिविनाशकत्वम्
74-79 305
... .... ....

षोडशः प्रश्नः.

तत्तद्रोगविघातकलेह्यादिरूपतत्तद्द्रव्यगुणप्रतिपादनम्
1-46 306
... .... ....