पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
258
आयुर्वेदसूत्रे
सोऽविपक्वो भवति ।
१३
 
तस्माद्विषमानलो भवति ।
१४
 
यद्रसाज्जातोऽनलस्तद्रसं पचति ।
१५
 
रसानुसरो [१]दोषः ।
१६
 
दोषानुसरो रोगः ।
१७
 
रोगानुसरो धातुः ।
१८
 
धातुप्रचरा दोषाः ।
१९
 
आद्यास्त्रयः ।
२०
 
पवनप्रकोपं हरन् तद्रसानुसरो धातुपोषकः ।
२१
 
आद्यास्त्रयो विरसैकताभावात् तदनुगतरोगाः ।
२२
 
पवनप्रकोपजाताश्चासाध्याः ।
२३
 
आद्याज्जातरोगस्सद्यो मारकः ।
२४
 
द्वितीयाज्जातश्चतुरहः ।
२५
 
तृतीयष्षड्रात्रम् ।
२६
 
तत्रैकरसो विरसोऽष्टमे प्राणघातकः[२]
२७
 
आद्यरसाद्विरसो दशमेऽहनि ।
२८
 
अन्यरसाद्विरसश्चतुर्दशाहनि ।
२९
 
अन्त्यद्विरसरस एकरसो विरसोऽष्टादशेऽहनि ।
३०
 
तिक्तास्त्रयो मेदोमांसासृक्प्रचारं प्रवर्धयन्ति ।
३१
 
विरसा रसविषमप्रदा भवन्ति ।
३२
 
तिक्तास्त्रय एकदा रसा विरसा भूत्वैकैकमनेकगुणरसान्प्र[३]दर्शयन् नान्यरसोत्पादकोऽनलो भवेत् त्रिस्सप्ताहान्निवर्तते ।
३३
 


  1. रोगः--A.
  2. तत्रैकरसो द्विरसो–-रसाद्विरसः--A&B.
  3. मनेकरसगुणान्प्रद--B.