पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
257
षष्ठः प्रश्नः
अन्त्यकालव्यसनादभिघातज इति ।
११०
 
क्षयार्शोगुल्मनेत्ररुक्प्रवचनहेतुकम् ।
१११
 
देहशोषाद्देहपाकाद्देहसारोऽतिसरति ।
११२
 
स्वादुरसश्शुक्लपोषकः ।
११३
 
स्वादुरसविरसश्शुक्लशोषकः ।
११४
 
अम्लरसो मज्जाप्रवर्धकः ।
११५
 
अम्लरसविरसो मज्जाहीनताप्रदः ।
११६
 

इत्यायुर्वेदस्य पञ्चमप्रश्नः समाप्तः.


अथ षष्ठः प्रश्नः.


लवणरसोऽस्थिदृढ़करः ।
 
लवणविरसोऽस्थिमृदुकरः ।
 
तिक्तरसो मेदःप्रवर्धकः ।
 
तिक्तरसविरसो मेदोऽभिघातकः ।
 
ऊषणरसो मांसाधिक्यप्रदः ।
 
ऊषणविरसो मांसहीनताप्रदः ।
 
कषायरसोऽसृग्धात्वाधिक्यप्रदः ।
 
विरसकषायो निर्गतरसासृक्प्रवर्धकः ।
 
असृगेव रसः ।
 
असृगेव रसासृक् ।
१०
 
विरुद्धद्रव्ययोगाद्विरसो भवति ।
११
 
विषमोत्पादको भवति ।
१२
 
 AYURVEDA
33