पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

xxix

   विषयाः.
सूत्रम्. पुटम्.
 
जीर्णाजीर्णादिविवेकः
69 260
... .... ....
वह्नेस्स्वस्थानज्वलनकाले युक्ताहारविहारयोर्धातुपोषकत्वम्
78-79 261
... .... ....
प्रातरम्बुपानस्यामाशयविशोधनद्वारा सर्वरोगापहारकत्वम्
87 261
... .... ....
गोक्षीरप्रभृतीनां धात्वादिपोषकत्वम्
89 261
... .... ....

सप्तमः प्रश्नः

एकशरीरवद्द्रव्यमेकैकभेषजम्
1 262
... .... ....
अम्लरसानुगतस्वादुरसस्यानिलहारकत्वम्
10 263
... .... ....
धान्यादिनिरूपणम्
21 264
... .... ....
मधुररसस्यारिष्टरोगहारकत्वम्
36 265
... .... ....
साध्यासाध्यज्ञानपूर्विका चिकित्सा
47 265
... .... ....
आमस्यानलविकारकारकत्वम्
58 266
... .... ....
सुषुप्तौ महिषादिदर्शनस्यारिष्टसूचकत्वम्
69 267
... .... ....
अनलधातुवर्धकस्यारिष्टनिवर्तकत्वम्
80 267
... .... ....
स्वादुरसवद्द्रव्यस्यारिष्टनिवर्तकत्वम्
86 267
... .... ....
असाध्यज्वरनिरूपणम्
91 268
... .... ....

अष्टमः प्रश्नः

पृथिव्याद्युद्भवरसानां तत्तद्रोगनिवर्तकत्वम्
1 268
... .... ....
श्वेतपुष्पादीनां मांसरसधातुस्थामयादिनिवर्तकत्वम्
7 269
... .... ....
श्वेतपुष्पवत्पादपादीनां पित्तादिहारकत्वम्
19 269
... .... ....
आयुष्कामयमानस्य तत्तद्विकारहेतुज्ञानावश्यकता
29 270
... .... ....
देशभेदेनामयभेदस्तत्र भेषजं च
42 271
... .... ....
भिषग्लक्षणम्
49 271
... .... ....
दोषाणां कालानुसारित्वम्
57 272
... .... ....
कालानुकूलभेषजकरणावश्यकता
58 272
... .... ....