पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

xxviii

   विषयाः.
सूत्रम्. पुटम्.
 
मूलाधारपद्मस्य षट्कमलानामादिभूतत्वम्
39 239
... .... ....
मूलाधारपद्मस्यामृतसेचकत्वम्
40 241
... .... ....
तस्यैवाभिवृद्धिः
41 241
... .... ....
धातुपद्मपोषणार्थं शतदळपद्मस्याविर्भावः
42 242
... .... ....
शतदळपद्मस्य जठराग्न्याधारत्वम्
43 242
... .... ....
तस्यैव तत्तद्रसपाचनद्वारा तत्तद्धातुस्थाने स्वतेजसा भानम्
44-49 243
... .... ....
त्रिकोणपद्मस्यावस्थानम्
50 250
... .... ....
त्रिकोणपद्मस्य प्रजाजननहेतुभूतत्वं, शरीरान्तर्गतशाखावभासकत्वं च
51 252
... .... ....
त्रिकोणजन्यामृतस्य पोषकत्वम्
52 254
... .... ....
रजस्तमसोरात्मज्ञानप्रतिबन्धकत्वम्
57 254
... .... ....
नाभ्यादिषु मयूखविकासः
67 254
... .... ....
अब्भक्तकलादिना क्षित्यादिपोषणम्
75 255
... .... ....
शरीरतत्त्ववेदनस्य फलनिरूपणादि
84 255
... .... ....
अनामपालनस्यानामयहेतुत्वम्
91 255
... .... ....
अप्रमादेन चिकित्सा कार्या
98 256
... .... ....
पृथिव्यादिभूतपञ्चकगुणस्य तत्तत्कार्यजनकत्वम्
100 256
... .... ....
अभिघातजामायनां दुस्साध्यत्वम्
108 256
... .... ....

षष्ठः प्रश्नः.

लवणादिरसानामस्थिदार्ढ्यादिकरणम्
1 257
... .... ....
तत्तद्रसजन्यानलस्य तत्तद्रसपाचकत्वम्
15 258
... .... ....
मधुररसादीनां सन्निपातज्वरापहारकत्वम्
41 259
... .... ....
गोघृतादीनां तत्तद्रोगापहारकत्वम्
42 259
... .... ....
तिक्तबीजस्याजीर्णज्वरनिवर्तकत्वम्
58 260
... .... ....