पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

xxvii

   विषयाः.
सूत्रम्. पुटम्.
 

पञ्चमः प्रश्नः

वातपित्तकफदोषाणामामयोत्पादकत्वम्
1 202
... .... ....
तत्तद्भूताधिक्यजातरसादनस्य धातुपोषकत्वम्
2 203
... .... ....
षड्रसानां तत्तद्गुणनिरूपणम्
3-11 204
... .... ....
रसेष्वेकैकस्यापि दोषनिवर्तकत्वम्
12 210
... .... ....
रसादिद्रव्यसारस्य सर्वरोगनिवर्तकत्वम्
13 211
... .... ....
एकस्याप्यनेकरसवद्द्रव्यस्य बहुगुणप्रदत्वम्
14 212
... .... ....
धारणरेचकात्मकद्रव्यैरामयाभिवृद्धिः
15 213
... .... ....
तत्तद्भूतनिष्ठरोगाणां तत्तद्भूतावयवाधिक्यजातकार्यहेतुत्वम्
16 214
... .... ....
दोषविकाराणामवस्थाभेदेन स्वास्थ्यादिनिरूपणम्
17-18 215
... .... ....
देहदेशकालद्रव्यभेदेन चिकित्सा कार्या
19 218
... .... ....
आमयानां द्वित्रिदोषगतत्वम्
20-21 218
... .... ....
रोगनिवृत्त्यर्थं दोषपचनस्यावश्यकता
22 220
... .... ....
दोषपचनकालः
23 220
... .... ....
एकधातुकज्वरलक्षणम्
24 221
... .... ....
आमजातज्वरलक्षणम्
25 223
... .... ....
दोषपचनकालस्य धातुप्रसादाधीनत्वम्
26 228
... .... ....
साध्यासाध्यरोगनिरूपणम्
27-32 229
... .... ....
धातुसप्तकस्य दोषहेतुभूतत्वम्
33 234
... .... ....
रसासृग्गतज्वरलक्षणम्
34 236
... .... ....
अस्थिमृदुकारकज्वरलक्षणम्
35 237
... .... ....
दोषाणामस्थिमज्जामेदोधिष्ठितत्वम्
36 238
... .... ....
दोषाणां चरमधातुप्रचारकत्वम्
37 238
... .... ....
दोषविपर्ययः
38 238
... .... ....