पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
210
आयुर्वेदसूत्रे

 दोषे त्रिदोषहेत्वन्यहेतुकविकारविरुद्धयावद्रसैकभावात्मकैकरसादिः निवर्तकः ॥ १२ ॥

 त्रिदोषहेत्वन्यहेतुकेत्यत्र त्रिदोषाणां विकाराभावप्राग्भावपरिपालनार्थं अविरुद्धरसवद्द्रव्यादनस्य फलं अनिष्टपरिहार एव भवति । दोषाणां स्वभावगतिकारकरसवद्द्रव्यं दोषाहेतुकम् । दोषप्रवणकार्यवद्रसविरसद्रव्यादनं विकारकारकम् । तद्विरुद्धकार्यहेतुभूतयावद्रसवद्द्रव्यादनम् तद्यावद्रसवद्द्रव्यैकभावात्मकबहुरसवद्द्रव्यादनयोग्ययोगकरणं एकव्याधिनिवर्तकम् ।

 क्वाथ्यद्रव्ययोग्ययोगजन्यरसवद्द्रव्यादनं तत्तद्रोगनिवर्तकम् । बहुद्रव्ययोग्ययोगजन्यचूर्णीकृतद्रव्यरसवद्द्रव्यादनं तत्तद्रोगनिवर्तकम् ॥

 तैलघृतलेह्यरसायनाद्यैः अनेकैकद्रव्यजन्ययोग्ययोगकृतिजन्यसंस्कारयुक्तानेकरसद्रव्यादनं यावद्रसैकभावात्मकं यत्तदेकरसवद्द्रव्यं भवति । तदनेकद्रव्याणां एकगुणफलं प्रयच्छति । कलियुगे सङ्घे शक्तिर्भवतीति, न तु एकस्य द्रव्यस्य रोगनिवर्तकशक्तिः, कलियुगे अभिभूतत्वात् सङ्घे शक्तिर्भवतीति प्रतिपादितम् । ब्राह्मणाशीर्वादवत् । एकब्राह्मणवदनोच्चारितवाक्ये शक्तेरभिभूतत्वात् तेषां सङ्घे शक्तिर्भवतीतिवत् । तत्तद्रसवद्भूरुहाणां एकस्यैव दृढतरशक्तेरभावात् सङ्घे शक्तिर्भविष्यतीति बहुद्रव्यमेलनं तत्तन्निवर्तककार्यफलम् । बहुयोगजन्यसंस्कार एव तत्क्रतुफलं प्रयच्छति । अस्मिन्कलियुगे अधर्मबाहुळ्यात् व्याधयो बहवस्संभवन्ति । ततश्शरीराणामल्पत्वात् । तन्निवर्तकानि क्वचित्फलं प्रयच्छन्ति । क्वचित्सकलसामग्र्यामसत्यामपि तत् तत्फलं प्रयच्छति । अत एवोक्तं--