पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

xxv

   विषयाः.
सूत्रम्. पुटम्.
 
सिरामार्गगतपवनेन कलापूरणममृतसेचनं च
96 143
... .... ....
इडामार्गगतश्वासपवनस्य मांसधातुतर्पणद्वारा शरीरपोषकत्वम्
97 143
... .... ....
पादपद्मालवालस्य द्विसहस्रसिराङ्कुराधारकत्वम्
98 144
... .... ....
शरीरस्य सप्तधात्वात्मकत्वम्
99 144
... .... ....

चतुर्थः प्रश्नः

योगस्य धातुपोषकत्वप्रतिपादनम्
1 145
... .... ....
समाधिनिरूपणम्
2 145
... .... ....
संवेगस्य क्रियाहेतुत्वम्
3 146
... .... ....
श्वासोच्छासाभ्यां शरीरदार्ढ्योपपत्तिः
4-5 146
... .... ....
तत्रोपायभेदप्रदर्शनम्
6-8 147
... .... ....
जङ्घाप्रदेशगतपद्मस्य चलनोपकारकत्वम्
9 149
... .... ....
समाधिलक्षणम्
10 149
... .... ....
शरीरलक्षणम्
11 150
... .... ....
शरीरस्य चलनात्मकत्वम्
12-13 151
... .... ....
ईश्वरसिद्धिनिरूपणम्
14 152
... .... ....
स्रोतोमार्गगताष्टादशदलपद्मस्य चेष्टाश्रयत्वम्
15 154
... .... ....
उदरामयाः
16-17 155
... .... ....
तत्र भेषजम्
18-19 156
... .... ....
सर्वोदरामयानां जठराग्निप्रवृद्धिकरणं क्रियाक्रमः
20 158
... .... ....
उदरामयनिदानम्
21 160
... .... ....
सिराप्रदेशभेदाच्छ्वयथूत्पत्तिः
22 161
... .... ....
अष्टविधोदरामयलक्षणानि
23-29 161
... .... ....
पाण्डुशोभविसर्प्यामयलक्षणम्
30 169
... .... ....
कफपित्तरोगविवेचनम्
31 170
... .... ....

 

AYURVEDA
 D