पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

xxi

   विषयाः.
सूत्रम्. पुटम्.
 
रसादीनां विकारनिवर्तकत्वम्
70  89
... .... ....
आमवृद्धिविकारस्य सर्वरोगहेतुभूतत्वम्
71  89
... .... ....
द्रव्याणां रोगनिवर्तकत्वम्
72-73  90
... .... ....
द्रव्याणां दोषत्रयहेतुत्वम्
74  91
... .... ....
अनामपालनस्य रोगनिवर्तकत्वम्
75  91
... .... ....
स्नेहवद्द्रव्यस्यानलप्रवर्धकत्वम्
76-78  91
... .... ....
स्नेहस्य प्रयोजनम्
79  93
... .... ....
गर्भिणीकृतघृतप्राशनस्य गर्भस्थपिण्डगतजठरानलजनकत्वम्
80  94
...
खगादीनामूर्ध्वमार्गगामित्वं तैजसद्रव्याधिक्याधीनम्
81-82  94
...
घृतस्यायुरभिवर्धकत्वम्
83  95
... .... ....
योग्यद्रव्योपयोगादभिवृद्धिः
84-85  95
... .... ....
अन्नस्य भूतोत्पादकत्वम्
86  96
... .... ....
अन्नस्य भूताभिवर्धकत्वम्
87  96
... .... ....
अन्नशब्दनिरुक्तिः
88-89  97
... .... ....
गर्भिण्या घृतप्लुतान्नादनावश्यकता
90-91  98
... .... ....
सति विकारे शोषकपोषकद्रव्यं भेषजम्
92  98
... .... ....
प्रतिमासं गर्भवृद्धिः
93  98
... .... ....
स्नेहपाकविशिष्टवार्धिकद्रव्यस्य कार्यकारकत्वम्
94-95  99
...
पोषकद्रव्योपयोगकाले शोषकद्रव्यं नोपयुञ्जीत
96  99
...
रसानां धातुपोषकत्वम्
97  100
... .... ....
रसस्यासृगात्मता
98  100
... .... ....
रसस्यात्मस्वरूपत्वम्
99  100
... .... ....

तृतीयः प्रश्नः.

योगानुशासनम्
1  101
... .... ....