पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
148
आयुर्वेदसूत्रे

 मृदुसंयागो मध्यमसंयोगस्तीव्रसंयोगश्च ॥ ७ ॥

 इडामार्गगमनमन्दानिलेनापि कुण्डल्युद्बोधकरणं उपायो भवति । एवं सुषुम्नामार्गगमनपवनेन कुण्डलीसंसर्गजातकुण्डल्युद्बोधकर्मणा च माक्षोपायो भवति । तच्छरीरदार्ढ्यसम्पादनसामग्री उपायो भवतीत्यर्थः । तत्त्रिगुणहेतुकानिलानां शरीरदार्ढ्यकरणमात्रस्याप्रयोजकत्वात् तद्गुणोपायव्यतिरिक्तकर्मणा योगाग्निसन्धुक्षणेन बहुजन्मार्जितपापसङ्घातं भस्मीकृत्य मोक्षहेतुर्भवतीत्याह-- त्रिधेति ।

 त्रिधा भेदनेन वायोर्नवयोगिनो भवन्ति ॥ ८ ॥

 पवनस्य त्रिविधविकारत्वफलं क्रियते । मृदुपवनस्य संयोगः मृदुपवनकुण्डलीसंयोगः । मध्यमवेगपवनस्य कुण्डलीसंयोगः । तीव्रगतिमार्गानिलस्य कुण्डलीसंयोगः तीव्रसंयोगः । मध्यमानिलस्य संयोगः नाभेरूर्ध्वप्रदेशस्थं हृत्कमलपर्यन्तं आगत्य तत्रस्थस्य निरुद्धपवनस्य अन्तःपदमार्गमवलम्ब्य गच्छतः आत्मनि समवस्थानम् । स एव समाधिः । आत्मज्ञानसम्भवाल्लभ्यते । स एव मध्यमसंयोगः । तीव्रसंयोगः तदुपरि शिरःकमलपर्यन्तम् । तदुपरि सुषुम्नामार्गादागतपवनगतिहेतुकं सिरामार्गपूरणं सकलशरीराणामायुष्कारकम् , तत्कर्मणः सकलशरीरोपकारकत्वात् । शरीरारोग्यकरणार्थं नवप्रकारो भूत्वा शरीरं संरक्षतीत्यर्थः ।

 ननु बहिःपवनं इडापिङ्गलासुषुम्नामार्गमावृत्य उदरमापूर्य शरीरारोग्यमात्रोपकारकः समाधिः तस्य चलनस्य प्रधानाङ्गोपकारकत्वाभावात् । चलनात्मकपवनस्य सिरापूरणमात्रप्रयोजकत्वेन "एते जङ्गमाः" इति कथं वक्तुं शक्यत इत्यस्वरसादाह-- पञ्चेति ।