पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

आयुर्वेदसूत्र विषयानुक्रमणी.


प्रथम: प्रश्नः.


   विषयाः.
सूत्रम्. पुटम्.
 
वार्धिकद्रव्यादननियमः
1  1
... .... ....
चिरायुष्ट्वेच्छाया आयुर्वेदजिज्ञासाहेतुत्वम्
2  2
... ....
चिरायु्ष्ट्वकारणस्य रक्षणावश्यकता
3  2
... ....
इन्द्रियातिलालनातिपीडनयोत्स्यागावश्यकता
4  3
 ....
इन्द्रियातिलालनातिपीडनयोर्दोषवृद्धिक्षयरूपानारोग्यजनकत्वम्
5-6  3
 
दोषवैषम्यनिवर्तनावश्यकता
7  5
... ....
अनामपालनावश्यकता
8  5
... ....
आमस्य सर्वरोगकारणत्वम्
9  5
... ....
लङ्घनस्यामनिवर्तकत्वे ब्रह्मण उक्तिः
10  6
... ....
अनामयलक्षणमामनिवृत्तिरेव
11  6
... ....
अनामयस्यात्मज्ञानसाधकत्वम्
12  6
... ....
अहङ्कारिण एव कर्मकर्तृकत्वम्
13-14  7
... ....
भोगाधिकारिलक्षणम्
15-18  8
... ....
कर्तृभोक्त्रोरैक्यम्
19-20  9
... ....
शरीरिणः कर्तृत्वम्
21  9
... ....
नाशशरीरिणो भोक्तृत्वम्
22  10
... ....
शरीरस्य भोगयोग्यत्वे कारणम्
23  10
... ....
शरीराधिष्ठातृद्वयम्
24  10
... ....
जीवात्मनो भोक्तृत्वम्
25  11
... ....
परमात्मनो भोक्तृत्वाभावः
26  11
... ....
 AYURVEDA
c