पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
116
आयुर्वेदसूत्रे

 योग्यद्रव्येण च तान्पोषयेत् ॥ ३७ ॥

 योग्यद्रव्येणैव च तान् पोषयेत् । मातृस्तन्यपानादिना अजीर्णे जाते न स्नेहद्रव्यं तत्र प्रयोजकं भवति । तत्तद्रोगोपयोगयोग्ययोगयुक्तं घृतं च तैलं च निवर्तकं भवतीत्यर्थः । तदेव योग्यद्रव्यमिति तात्पर्यम् । तान् शिशून् प्रत्यहं पोषयेदित्यर्थः ।

 ननु मातृस्तन्यपयः तज्जन्यशरीराणां रोगग्रस्तानां तत्पयो निवर्तकं भवतीत्युक्तम् । इतः पूर्वं षड्रसवद्द्रव्याणां निवर्तकत्वं प्रतिपादितम् । इदानीं मातृस्तन्यमेव सर्वव्याधीनां निवर्तकं भवतीत्युक्तम् । तथा चेत् षड्रसवद्द्रव्याणां निवर्तकत्वं न स्यादित्यस्वरसादाह-- यावदिति ।

 यावत्स्तन्यपाः तावद्बालकाः स्तन्यपानम् ॥

 स्तन्यपानं शिशूनां धातुपोषकं अन्नादनाहेतुकत्वे सति रसवद्द्रव्यपोषकहेतुकत्वात् । अन्नादनं तु न धातुपोषकं अन्नादनायोग्यधातुपोषकत्वात् पोषकद्रव्यजन्यत्वाच्च इत्यनुमानविधया मातृजन्यपयसां शिशोर्धातुपोषकत्वं अन्वयव्यतिरेकप्रमाणसिद्धम् । यावत्स्तन्यपानोपजीव्यं शिशोश्शरीरमिति । सर्वदा मातृपुत्रत्वमात्रं शिशुत्वज्ञापकं न भवतीत्यर्थः । मातुरजीर्णेजाते सति तच्छिशोस्तदजीर्णवशात् तत्सदृशा आमयास्सम्भवन्ति । तत्प्रतीकारस्तु केन कारणेन भाव्यः । तेषां शिशूनां चूर्णघृततैलादीनामसंभावित्वात्, अयोग्यत्वाच्च । तत्तदामजन्यामयानां तत्तद्विधिविहितेन निवर्तयितुमशक्यत्वात् इत्यस्वरसादाह-- बालेति ।

 बालयोग्यनिवर्तकं कुर्यात् ॥ ३९ ॥