पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खे १, सु ६] आपस्तम्ब ौतसूत्रे तृतयिप्रश्ने प्रथम पटल 259 सहशखया प्रस्तरमाहवनीये प्रहरति ।। ६॥ १५॥ ५१९॥ [पवित्रस्यापि प्रहरः शास्खायां विशेषः प्रस्तरस्याहुतित्वं च] (भासहशाखयेति सपवित्रा प्रह्रियते । कालमात्रं चास्याः । अत ) स्सवनीयेषु सूक्तवाको नच्यते । प्रस्तरः आहुतिः । सूक्तवाको याज्येति श्रुतेः । मन्त्रेण च प्रहरणम् ।। [प्रस्तरे प्रहरे पवित्रसाहित्यहेतु ] (हृ) सहशा–प्रहियते--त्रिवृत्पवित्रेण सह तस्यापि कृतप्रयोजन तया प्रतिपाद्यत्वात् । कालमात्र चस्याः-शखया । [शाखाया अनाहुतित्वफलम्] अतः स-नोच्यते--न तस्याः प्रस्तरेण सह " यागद्रव्यता सूक्तवाकेन प्रस्तरामिति तस्यैव यागान्वयात् । अतोऽत्र सवनीयाना शाखाप्रहरणामित्यस्मिन् पक्षे शाखायें सूक्तवाको नोच्यते ॥ [भाष्योक्तप्रस्तरशाखावैलक्षण्यसमर्थनस्] प्रस्तर-श्रतेः --प्रस्तरद्रव्ययागे सक्तवाको याज्येति न शाखप्रहरणाङ्गता सूक्तवाकस्य । आहुतियाज्यानिर्देशाद्देवतोद्देशेन द्रव्य- त्यागे कृते प्रक्षेपात्मक प्रहरणम् । तस्मात् अभिहोंनेणेदं हविरजुषते ॐ त्यादे पश्चाद्दक्षिणेन पाणिना सहशाखया ४ प्रस्तरमत्रावाहवनीये प्रहरति नोभाभ्याम् न्यञ्च हस्त पर्यावर्तयन्निति विमोक'बचने एकस्यैव दर्शनात् । प्रस्तराभावे च असौ वैश्वानरादिषु न सूक्तवाक । [प्रहरणमन्त्र] मन्त्रेण च प्रहरणम्-मरुता पृषतयः स्थेति ॥ 1 प्रक्षेप्तव्यता-क 2त्यादे –क त्येतस्य-घ. 8 प्रस्तरमाहवनीये (सु. रा) प्रस्तरममौ–क घ. 4 वचनमेकस्यैव(अ. र). 17*