पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

डै ५, सू. ४] आपस्तम्बश्रौतसूत्रे तृतीयेप्रश्ने प्रथम पटलं 55 ‘दक्षिका अनूयाजसमित् ‘ यावदग्रेणाघारसंभेदम् । तस्य मध्ये = मध्यमः उत्तमस्तस्यापरेण । सोऽप्यग्रेणाघारसंभेद प्रासस्थः । इतरौ तेन संभिद्यते ॥ (8) प्रत्याक्रम्यायतने सुचौ सादयित्वा ‘वाज- वतीभ्यां ६ व्यूहति ॥३॥ ३ ।।५०७ ॥ (आ) वाजवतीभ्यामिति ५ परिज्ञानार्थमुत्तरो विघि ॥ (सू) वाजस्य मा प्रसवेनेति दक्षिणेन हस्तेनोत्ता- नेन ‘सप्रस्तरां जुह्र्द्यच्छति । अथासपत्ना (छ) तस्या मध्ये-प्राक्संस्थ इति–संभेदाभावेऽपि तद्दशे दारभ्य देशलक्षणत्वात् । इतरौ तेन संभिद्येते - संसृज्येते ।। ४७ ॥४६९ ॥ [भाष्ये विवक्षितं परिज्ञानं पुनरुक्तिफलंच] वाजवतीभ्यामिति परिज्ञानार्थमुत्तरो विधिरिति वाजवतीत्वमृद्वित्व च ज्ञेयम् । यद्यपि बहुमत्रत्वं तथापि वजस्य मा प्रसवेनेति दक्षिणेन हस्तेनेत्यादिव्यूहनविधानादेव सिद्धे पुनर्वचने । ध्यानार्थमेव ॥ 1 ध्रिका आहिता अनुय।ज-क. 2 अग्रेणाघारसंभेदम् I, यावद्भवत्यप्रे- गाधारसम्भेदम्–क II 8मध्ये द्वितयम् उत्तम-क 4वक्ष्यमाणाभ्याम् तत्र द्वितीयस्य वाजवतीत्व प्राणभृत्साहचर्या दृष्टव्यम् (रु) 5 विविधं गमयति दुचौ (रु) . 8 ज्ञानार्थमुत्तमो-क १ वाजवतीभ्या व्यूइतीति कर्मविधिब्राह्मण व्याचष्टे (रु). 8 सप्रस्तरा-ख १ अस्मिन् सूत्रे ‘दक्षिणेन हस्तेन ‘जुहू प्रोहति-प्रागर्न गमयति ’ इत्यधिक दृश्यते. (सं. रा )