पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वं ४, स् ५] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने प्रथम पटल 951 (स्) 'प्रतिगृहीत उत्तरतः परीतेति संप्रेष्यति ॥४॥ ॥ ४१ ॥५०० ॥ [प्रैषकर्तरि पक्ष] (भा) उत्तरत परीतेति याजमानम् ‘बहुवचनान्तत्वात् तेन चोत त्वाद्दक्षिणत एतेति। उपदेशस्त्वाध्वर्यवमितिउक्तस्सनैष इत्येकवचनात् ॥ (ख) हविशेषानुद्धस्यापि ‘सृज्योल्मुके ब्रह्मन् देवतारूपमिति प्रतिग्रही‘तृत्वावारमानमन्यत्वेन ध्यात्वा प्रतिग्रहणम् हस्तेनोपादानम् ॥ [आध्वर्यवर्गेषे विशेषहेतुः] उत्तरतः पन्तत्वादिति–आध्वर्यवे तु प्रैषे द्विवचनं स्यादामभ्रहांत्र प्रेष्यत्वात् । तेनचोन्तेति –यजमानेनोक्तत्वात् । [प्रैषकर्तरि पक्षभेदोपपादनम्] उपदेश-वचनात् ;~उक्तस्सप्रैषः इत्येकस्य प्रैषस्य वचनात् याजमानत्वादाध्वर्यवकाण्डत्वात् द्वितीयस्याध्वर्यवत्वमेव प्रथमस्य तु दानार्थत्वाद्याजमानार्थत्वम् । पूर्वव्याख्याने उक्तस्सनैष इति जात्यभि प्रायमेकवचनम् । यथाप्राप्तानुवादत्वादुत्तरस्मिन् व्याख्याने उत्तरतः परीतेति बहुवचन जास्यभिप्रायेणाविवक्षया वा। अविदहन्तश्श्रपयतेति वचनात् । [सूत्रोक्तसंमार्गप्रैषसंभवः] अपि सृज्योर्मुके इति–अनूयाजार्थे प्राची उल्मुके उदूहू तीत्यस्मिन् पक्षे ॥ 1तै “दीक्षणा प्रतिग्रहीष्यचिति’ विधिना प्रतिगृहत ओदने उत्तरत आग तान् सप्रेष्यति। यजमान इति शेष परीतेति वचनात् (रु) 2 बहुवचनत्वात्-क. . बहुवननत्वात् ? चोधितत्वात्-ग II 3 ये पूर्वमुल्मुके उदूढं , ते प्रत्यूह्य संग्रे व्यति । ब्रह्मन् प्रस्थास्याम इति अनूयाजार्थं प्रतिपद्यामहे तदर्थ प्रसुहीति । अमरत्व मपि सीमधमादाय समृद्धीति। (रु). • प्रीतुरात्मानमात्मत्वेन -घ 5यूहतीत्य-क. =