पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

250 श्रीरामान्निचिहृत्तसहितधूर्तस्वामिभाष्यभूषिते [खं ४, सू ३ (सू) 'दक्षिणसञ्जय उपहर्तवा इति संश्रेष्यति ॥ १ ॥ ।। ३८ ।। ५९७ ।। [अन्वाहार्यार्थ मेलनीयाः (भा) इतरे दक्षिणतो गच्छन्ति । ब्रह्मा तु गत एव । तस्यापि दीयते । (ख) ये ४ ब्राह्मणा उत्तरतस्तान् यजमान आह दक्षिणत एतेति ॥ २ ॥ ३९॥ ४९८ ॥ (ख) ४ तेभ्योऽन्वाहार्यं ददाति ब्राह्मणा + अयं ओदन इति ॥३॥४०॥४९९ ॥ [प्रतिग्रहे मन्त्रः हस्तनियमश्व] (भा) अन्वाहार्यं दक्षिणा यतः अतो ब्रह्मण ओदन इति मन्त्रः । प्रतिग्रहणं च दक्षिणहस्तेन सर्वदक्षिणानाम् । व्यावृत्य प्रतिगृीयादिति लिक् ॥ ४९९ ।। [अन्वाहार्यंदाने दिगवस्थितिनियमलाभः इतरेद-दीयते—ये ब्राह्मणा उत्तरतस्तान् यजमान आह दक्षिणत एतेति तेभ्योऽन्वाहार्यं ददातीति उदगवस्थिताना दक्षिणतो गतानामेवान्वाहार्यदानम् इति निर्देशादित्याशङ्कयाह--तस्यापि तेभ्य दीयत इति ॥ [प्रतिग्रहे नियमलाभप्रकार] अन्वाहार्यों-सर्वदक्षिणानाम् –ताखायैव हस्ताय दक्ष- णायानयदिति लिङ्गात् । ब्यावृत्यप्रतिग्रहशब्दार्थः व्यदृश्य-लिङ्गादिति ;–पृथक्त्वात्मान प्रतिग्रहीतार च यजमान समेष्यति दक्षिणत स्थितेभ्य ऋत्विग्भ्यो दक्षिणा त्वयोपहर्तव्येति (). अध्वय्वदय । स्थित एव तु ब्रह्मा दक्षिणत (रु). 8 तेभ्यश्चतुर्थी (रु) + अयं व ओदन इति-ल. 5 अतोऽत्र-क. % पृथक्कृत्यात्मान-घ. कृत्वा–क.