पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

282 श्रीरामाभिचिवृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं २०, सू ३ हुतिरेतु देवान् सं ते मनसा मनस्संप्राणे प्राणं दधामि ते संव्याने समपानं दधामि ते । परिगृह्य यजमानोऽमृतोऽभूव शं न एधि द्विपदे शं चतुष्पदे स्वाहेत्येतैः प्रतिमन्त्रम् ॥१ ॥ ९०॥ ॥ ४५१ ॥ [संतमनसेति मन्त्रेमातिभेदः] (भा) 'केचिदादेशस्सते मनसा मन इति । (म् ) एष ‘उपहोमानां कालोऽनन्तरं वा प्रधानात् प्राग्वा समिष्टयजुषः॥ २॥ ९१ ॥ ४५२॥ (जुझानुपस्तीर्य सर्वेषां हविषामुत्तरार्धात्सञ्- स्) ४ त्सकुत्स्विष्टकृतेऽवद्यति द्विः पश्चवतिनः ।। ३ ।। ॥ ९२ ॥ ४५३ ॥ [केचदितिपक्षे आदेशपदार्थः होमसंख्याच] (ङ्) केचिदादेशं संते मनसा मन इति ,–सते मनसा मनस्स- प्राणेन प्राणो जुष्टमित्यस्य प्रतीकादेशः। स प्राणे प्राणमित्यादेर्लिङ् प्छन्दस्कान्तर्गतत्वात् अस्मिन् पक्षे सप्त होमाः ॥ 1 केचिददेश-क यस्मिन् कर्मणि उपहोमाश्चोद्यन्ते तत्रैते कालविकल्पा (रु) 8 उपायुयाजस्यत्वर्थप्तानि शेषकार्याण। तदर्यस्य चतुर्मुद्दीतस्य शेषाभावात् सर्वार्थत्वा भौवस्य। सकृद्बज्यादवयतति बोधयन । न चावदानमत्रास्त्विष्ट इति , प्रधानार्थत्वात् (रु) *स्कान्तरत्वात्-क स्कत्वात् (श रा)