पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

218 श्रीरामानिचिदृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १८, सू. १ [समनयनफलं तन्मानं च] (भा) समानयन बर्हिस्स्वाहाकारार्थम् , चतुर्थाष्टमयोरिति लिङ्गात् । [आज्यस्थाल्याभिघारणानिषेधस्तन्मानं च] न 'प्रयाजशेषेणाज्यस्थाल्या अभिघारणम् । नान्तर्वंदिगृहीतस्य प्रतीचीनः हरन्तीति वचनात् ॥ इति आपस्तम्बश्रौतसूत्रधृतेस्वामिभाष्य द्वितीये प्रश्न पञ्चसु पटल (स्व) आत्रेयस्सैौम्यश्चज्यहविषावाज्यभागौ चतुर्थी हीताभ्याम् ॥ १ । । ५९ ॥ ४२० ॥ [आज्यभागपदार्थः (भा) आज्यभागाविति कर्मनामधेयम् ॥ [बर्हिस्स्वाहाकारार्थत्वहेतुविवरणम् | (ह्) समानयनं-लिङ्गादिति ,--पशौ चतुर्थाष्टमयोः प्रति समानीयेत्युत्तरयोर्विकारेषु विभज्य समानयनविधानात् । [प्रयाजशेषेणाज्यस्थाल्यन मिघारणे हेतुविवरणं उपदेशपक्षध] न प्रयाज--वचनादिति ,--स्थालीगताज्यस्यापराभिहो|मा- नामपि साधनत्वादुपश्रुतमाज्यमन्तत" प्रयाजशेषेण हवीष्यभिघारय तीति प्राप्तस्याभिघारणस्य उपधृतमन्तरत इति क्रमविधानात् । उप देशस्तु पशावाज्याभावेऽपि नोपभृतमिति निषेधात् केवलमपि पात्र मभिघारयति अतो नानूयाजे ४ प्रायणीयेऽप्युपभृतोऽभिघारणम् ॥ इति धूर्तस्वामिभाष्यवृत्तौ द्वितीये प्रश्ने पक्षम पटल ॥ = = == 1 प्रयाजाज्य ? (मु रा) 2 प्रयाजाज्य ( ४ रा). ४ याजप्राय-श. ग.