पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

216 श्रीरामाग्निचिहृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १७, स् ५ [णमुलन्तद्विरुक्तिफलं प्रथमशब्दार्थश्च] (भा) आश्राव्याश्राव्य। न पुरोनुवाक्यासंप्रैषः। प्रथम प्रयाज प्रति । (सू) यं कामयेताभितरं वसीयान् स्यादित्यभिक्रामं तस्य जुहुयादवतरं पापीयानिति प्रतिक्रामं न वसीयान्न पापीयानिति = समानत्र तिष्ठन् ॥ ५॥ ॥ ५६ ॥ ४१७ ॥ (भा) अभितरम्–सुष्टुतरम् । वसीयान्–वसु 'मत्तरः । अभिक्रा मम्—अभिक्रम्याभिक्रम्य। नित्ये कामोऽभिक्राम जुहोतीति वचनात् । (हृ) आआच्या आव्येति--आश्रावमाश्रावमित्यस्यार्थः । [पुरोनुवाक्याप्रैषविरहोपपतिः] न पुरो-वः इति-सर्वत्रावद्यन्नमुष्मा अनुब्रूहीति पुरोऽनु- वाफ्याप्रैषस्य प्राप्तत्वादाश्रावमाश्रावमिति पुरोनुवाक्याप्रैषनिवृत्त्यर्थम् ॥ [प्रथमशब्दविवरणोपपात्तिः] प्रथमं—तीति–समिधो यजेति प्रथम सप्रेष्यतीति न प्रथमया सप्रेष्यतीति सबन्ध . कर्मणः प्रैषाभावात् । अत प्रथममिति पथम प्रयाज प्रतीति संबन्ध । यजयजेतीतरान् इत्यत्रापि इतरान् प्रतीति सबन्ध. । वसुमत्तरः=श्रेष्ठो धनवान् वा । अभिक्रम्याभिक्रम्य–अभिसमीपम् । [वचनेन नित्येकामनासिद्धिः] नित्ये~~वचनात्--अभिक्राम जुहोतीति नित्यवद्वचनात् नित्यानुष्ठानेऽपि फलकामः । फलसाधनत्व नित्याधिकारप्रयुक्तस्यापि । 1 अभितर–सुतराम् वसीयान्-पुष्ट 2 अभिक्रम-प्रतिप्रयाजं किश्चि- दन्तरमग्निमभिक्रम्याभिक्रम्य । अवतर– अवकृष्टतरम् । पापीयान्-दद्धि । प्रति क्रम-अने प्रतीप क्रान्त्वा (रु) 8 उभयथाऽप्याक्रामनेकत्र ि स्थित (रु) 4 मत्तर धनवान्वा-ग.