पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १७, सू ४] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने पञ्चम पटल 215 (सू) 'घृतवते शब्दे जुडूपभृतावादाय दक्षिणा सकृदतिक्रान्तोऽपरेणाऽऽशसंभेदं पञ्च प्रेया जान् प्राचो यजति । १॥ ५२॥ ४१३ ॥ (सू) 'प्रतीदिशं वा समिधः पुरस्तात्तनूनपातं दक्षि- णत इडः पञ्चबर्हिरुत्तरतः स्वाहाकारं मध्ये ॥ २ ॥ ५३॥ ४१४ ॥ [आघारसंभेदपदार्थादि] भा) प्रयाजान्न धृतवतीशब्द इति पशौ वक्ष्यति । आघारयोस्सञ्ज" अघारसभेद । तमपरेण प्रतिदिशमपि । प्राच~-प्रागपवगोन् ॥ () सर्वान् ‘वैकध्यम् ॥३ ॥५४॥ ४१५ ॥ (सू) ‘आभावमाभावं प्रत्याश्राविते समिधो यजति प्रथमं संप्रेष्यति । यजयजेतीतरान् ॥ ४॥५५॥ ॥ ४१६ ॥ (ह्) प्रतिदिशमपीति;– अपरेणाघारसभेदमिति देशनियमात् ॥ प्राचः-. प्रागपवर्गान् -उत्तमोऽप्याघारसंभेदस्य पश्चान्मध्ये यदाघारावृड् प्राञ्चौ तदा सभेदाभावेऽपि पश्चाद्भाग एव ; देश- लक्षणत्वात् । =

=

= = = 1 धृतशब्दवति धृतवतीमित्यस्मिन् शब्दे उक्ते इत्यर्थ. (रु) 2 आघारयो र्यतिषङ्गप्रदेश (रु) 8 प्रतिदिश वा यजत्यपरेणैवाघारसंभेदम् (४) + ऐकध्य मितध्यमुओ रूपम्-एकस्मिन् देशे । अपरेणाघारसभेदमित्येव (रु) 5ननु किन्दैवत्या प्रयाजा १ ऋतुदैवत्या खलु प्रयाजा इति बोधायन ” । मन्त्रवर्णाश्च भवन्ति । वसन्तमृतुना इत्यादीनि ब्राह्मणानि चेति (6)