पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

214 श्रीराममिचिहृत्तिसाहितधूर्तस्वामिभष्यभूषिते [ खं १६स् १५ [पुरोहितप्रवरस्य राजत्व निबन्धनं न जाति ] (भा) ब्राझणस्यापि राज्यप्राप्तस्य पुरोहितप्रवर एव . पुनर्विधानात् ॥ (ख) ब्रह्मण्वदाच वक्षद्ब्राह्मणा अस्य यज्ञस्य प्रावि तार इति 'प्रवरशेषमाह ॥ ११ ॥४७ ॥ ४०८ ॥ (सू) अपि वा ‘नार्षेयं वृणीते मनुवादित्येव ब्रूयात् ॥ १२ ॥ ४८ ॥ ४०९ ॥ ( E ) ॐ सीदति होता ।। १३ ॥ ४९ ॥ ४१०॥ [होतुरेवेदानीमासनम् सोमे विशेषश्च] (भा) होतैव सीदति न मैत्रावरुण, त्रियमाणो होतृकार्यापन्नोऽपि पशै।। (ख) होतुरुपा श्य नाम गृति मानुष इत्युचैः ॥ १४ ॥ ५० ॥ ४११ ॥ (सू) वेद्यां ‘तृणमपिसृजति ।। १५॥ ५१ ॥ ४१२ ॥ ॥ षोडशी खण्डिका ॥ [ पुनार्विधानादिति हेतुविवरणम् ] (धं) ब्राह्मणस्यापि –– र्विधानादिति ; ~ प्रवरपाठासिद्धस्यापीह पुनर्विघानात् राज्यकर्तृत्वमात्रनिमित्तमेव पुरोहितप्रवरेण वरणम् ॥ [पशौहोतैव सीदतीत्यत्रहेतुः] होतैव - पशाविति ;~~उध्वनृमासन होतार वृणीत इति । प्रकृतेऽपि होतरि सीदति होतेति पुनर्वचनात् होतैव सीदति न । मैत्रावरुणः पशौ ॥ = 1 प्रवरशेष -प्रवरनिगदस्य शेष (रु). 2 इद सन्निहितराजन्यविषयामिति मनुवदित्येतावद्भयात् (रु) 3 होतुरासनकालविकल्पार्थं वचनम् । आसीन वा होतार वृणीते । वृतो वाऽत्र काले निषीदति (रु) ४ " व्यन्तमात्त तृण तत् प्रत्यपिसृजति (रु).