पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

212 श्रीरामानिचिदृत्तसहितधूर्तस्वामिभाष्यभूषिते [खं १६, सृ ८. (सू) ' त्रीन् यथर्षि मन्त्रकृतो वृणीते ॥ ६ ॥ ४२ ॥ । ॥ ४०३ ॥ (सू) अपि चैकं द्वे त्रीन् पञ्च ॥ ७॥ ४३ ।। ४०४ ॥ (ख) न ९ चतुरो वृणीते न पश्चातिप्रवृणीते ॥ ८॥ ४४ ॥ ४०५ ।। नस्त्रित्वोक्तिफलम् वरणप्रकारश्च ] (भा) ४ वरणस्य पुनस्त्रित्वविधानाद्विपितुरपि त्रय एव त्रियन्ते न षट् । एक एकतो द्वावेकतः । यदि पञ्च द्वावेकतस्त्रय एकतः ॥ [पुनस्रित्वविधिफलविवरणम्] (हृ) वरणस्य पुन-न षद्—त्रीन् वृणत इति प्रवरपाठतस्सिद्धेऽ- पीह पुनर्वचनात् । [द्विपितृकवरणे व्यवस्था एक–एकत इति—प्रविष्टकुल एके त्रियते जन्मकुले द्वाविति त्रिवरणपक्षे । यदि पञ्च-एकत इति –पञ्चवरणपक्षे यथर्षति पुनर्वचनं पञ्चानामपि प्रवरणार्थम् । [बरणविषयश्रुतिसूत्रविरोधशङ्कापरिहारौ] अत्रेद निरूपणीयम्-आर्षेय वृणीते बन्धोरेव ‘ नैति यजमान स्यार्षेयं वृणीते । ऊध्र्वज्ञमासीनं होतारं वृणीते इति । तथा त्रयो वा अग्नय इत्यारभ्य य एव देवाना त वृणीत इति । तथा अभिर्देवो 1 यस्य यजमानस्य य ऋषयो गेत्रदुषित्वेनोपाख्यायन्ते मन्त्रकृतश्च तान् कीतयतीत्यर्थ । अत्र चाविशेषेण त्रीन् वृणीत इति वचनात् पश्चार्षेयस्यापि त्रया- णामेव वरणम् । एकार्षेययोस्तु त्रयाणामभावानिवृत्तिरेवार्षेयवरणस्यापनं । तत एव हेतोः कर्मण्येवानधिकारस्तयोरित्यन्ये । एक वृणीते इत्याद्यपि त्रित्वविधेरेवावयुद्यानुः वाद इति मन्यन्ते (रु) 2 अय निषेधो व्यामुष्यायणविषय (रु) 8 वरणस्य च गघ । नैतीति (सु र).