पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

202 श्रीरामानिचिदुत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १३, . [शिञ्जनस्वरूपं असंशिजनधारणयोः सार्वत्रिकत्व च] (भा) न च । सशिञ्जयति--न च शब्द करोति। असंशिञ्जन धारणयोः सार्वत्रिकत्व ' च । शन्दात् ॥ (ख) अग्नाविष्णू मा वामवक्रमिषमित्यग्रेण सुवो- परेण मध्यमं परिधि 'मनवक्रामं प्रस्तरं 'दक्षिणेन पदा दक्षिणाऽतिक्रामत्युदक्सव्येन ॥५॥ १५॥ ॥ ३७६ ।। (भा) अनवक्रमं -अनवक्रम्यानवक्रम्य । ( ख) एतद्वा ‘विपरीतम् ।। ६ ।। १६ ॥॥ ३७७ ॥ (सू) विष्णोः स्थानमसीत्यवतिष्ठते ॥ ७॥ १७ ॥ ॥ ३७८॥ शिञ्जनसंभवः ] (ह्) न च शब्दं करोति–पात्रसघट्टनेन । [सार्वत्रिकत्वलाभ ] असंशिञ्जन-शब्दादिति–चशब्दात्सर्वत्रेत्यनुषज्यते ॥ [णमुलन्ताशयः] अनवक्रम-अनवक्रम्यानवक्रम्य-णमुलर्थः पनपन्यम् सर्वातिक्रमणाभिप्रायेण ॥ 1 कत्वम् इत्येव वाक्यान्त -क घ. 2 क्रमन् प्र-ख. अनवक्र मम्–पदा प्रस्तरमनवक्रम्य (रु) ४ दक्षिणेन सव्येनेति तयौ प्राथम्यनियम अनवक्रममित्याभीक्ष्ण्यवचनात् । अयमपि अत्रव सार्वत्रिक विधि (8)

  1. सभ्येनातिक्रम्य दक्षिणेन प्रत्याक्रामतीत्यर्थ (छ) 5 (अनवकमम् , सुचोऽप्रेण

मध्यमं परिधिसपेरेण प्रस्तरमनतिक्रामन् यथा भवति तथा दक्षिणतो गत्वेत्यर्थ