पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

200 श्रीरामानिचिदृत्तिसाहितधूर्तस्वामिभाष्यभूषिते । [खें. १३, सू २ [अजलेर्नमस्कारार्थता, भुवनंयज्ञःप्रथनंयष्टःअवभृतेप्यूहः तत्रोपदेशपक्षश्च] (भा) नम इति लिङ्गात् "नमस्कारार्थेऽञ्जलि । भुवनमसीति यज्ञाभिधानम् । विप्रथस्वेति यजमानस्य । अतोऽवभृथे आपो यष्ट्रय इत्येतावानृह । न तूपदेशः । [अजलेर्नमस्कारार्थत्वविवरणम्] () नम इति—थोंऽञ्जलिर्भरिति ;-जुहं वाऽञ्जलि कृत्वेत्यत्र आहवनीयाभिमुखमञ्जलिं कृत्वा तन्नमस्कुर्यात् । अने यष्टरिद नम इति लिनुत् । तस्मा एव नमस्करोतीति वाक्यशेषाच्च । [भुवनं नेहाग्निरित्यत्रहेतुः] भुवनमसीति यज्ञाभिधानम्’--नाभेः । यज्ञो वै भुवनं इति वाक्यशेषात् । [विप्रथनस्य यजमानविषयत्वोपपत्ति ] विप्रथस्वेति यजमानस्य ;--* प्रधानाभिधानम् , यजमानं प्रजया पशुभिः प्रथयस्वेति यज्ञसबोधनम् । यज्ञ एव । यजमनं प्रजया पशुभि 5 प्रथयतीति वाक्यशेषात् । ° प्रथस्व-प्रथयस्वेत्यर्थ . [अवभृथेऽङ्गले. ऊहस्य चोपपात्तिः] अतो-त्येतावनूहः ;-अतोऽवभृथेऽप्यविकारेणाञ्जलिकरणम् । & यजमानप्रथनाशसनपरत्वान्मत्रस्य । एष हि देवेभ्यो हव्यं भरतीति हविर्भरणद्वारेण आहवनीयस्य यष्ट्टत्वात् अमिवै देवाना यष्टेति च वाक्यशेषात् यज्ञकर्तृरूपाहवनीयाभिधानस्य विवक्षितत्वात् तत्स्थानापन्ना °स्वप्यवभृथे आपो यश्च इयेतावान्हू ॥ [विनाप्यूहं प्रयोग इति उपदेशपक्षोपपात्ति ] न तूपदेशः ---अनेयेष्टत्वस्य भाक्तत्वात् यज्ञफलाशासनपरत्वा 1 नमस्कारार्थं च लिखति ?~~ख ग घ 2 थंजलि –क 8 रिति , आहव नीया–क घ 4 प्रधनाभिधानम्-क ख ग घ 6 पशुभिरितिवाक्य-क 6 विप्र थस्व–विशेषेण-क. 7 थे अविकारेण-घ. 8 यजमानस्य प्र-क १ स्वप्सु अ-घ.