पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १३, सू २.] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तृतीय पटलः 199 [स्फयमात्रेणापि सेमार्गलाभः सेमार्गान्तर च] (भा) स्फ्योऽपि समार्गार्थः । तस्मादवभृथे तेन समार्गः। अनु- परिक्राम--गत्वा गत्वा तस्य तस्य समीपम् , अनैकस्थः । यथा परिधित तथा अन्वग्रम्-अग्रे क्रियापरिसमाप्तिः। अभिमसीदित्यपि ‘लभ्यते । तदाग्नेः पूर्वम् ॥ ११४ ॥ (ख) भुवनमसीत्यग्रेण ध्रुवां जुहू वाऽ*ञ्जलिं कृत्वा जुद्देहीति जुहूमादत्त उपभृदेहीत्युपश्रुतम् ।। ॥ २॥ १२ ॥ ३७३ ।। [स्फ्ये सेमार्गार्थत्वाविरोधः] (€) स्फ्योऽपि संमार्गार्थ इति ;~-न सहयोगात् स्फ्यस्य प्राधान्यम् । [अन्यथा अवभृथे तदभावः तस्मादवभृथे तेन सम्मार्गः ;--संनहनाभावेऽपि । अनुपरि—धितं तथा ;-परिधानक्रमेण । अन्वग्रं लभ्यते ;-अभिमसीत्रित्रिस्सम्मृद्वीति ब्रायणो क्तत्वात् तदपि विकल्पेन लभ्यते । [अग्नेः पूर्वमिति पक्षेऽपि परिधिसंमार्गः तदाऽग्नेः पूर्वम् ;--सम्मार्ग । * अस्मिन्नपि पक्षे परिधीन् समाष्टति पश्चाद्विधानात् पश्चात्परिघिसम्मार्गः ॥ 1 नैकत्रस्थ (सु पु ) 2 लभ्यते इत्यन्त एव-घ 3 अजलि राहवनीयसस्कारार्थ तस्मा एव नमस्करोतीति मत्रविधािवाक्यशेषात् आहवनी- याञ्जलिं करोतीति भारद्वाजवचनाच्च । दक्षिणस्य व्यापृतत्वात् सव्येनादानमुपभुत , तथा बौधायनोतेश्च (रु) 4 तस्मिन्-क