पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

198 श्रीरामाभिचिहृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १३, सू १ (भा) मासाभ्यामन्यत्रापि । ध्रुवाग्रहणा द्वामेव । ध्रुवाकार्येऽपि चरावभिपूरणमेव यावदर्थमित्यतो नाप्याय्यते ॥ (सू) अऔत्परिधीश्चानिं च त्रिस्त्रिस्संमृडीति संग्रे- ष्यति ॥ १० ॥ १० ॥ ३७१ ॥ ॥ द्वादशी खण्डिका ॥ (सू) इध्मसंनहनैस्सह स्फ्यैरऋते स्फ्यैर्वाऽsीध्रोऽ 'नुपरिक्रामं परिधीन् यथापरिधतमन्वग्रं त्रिस्त्रिस्संमृज्य अने वाजजिद्वाजं त्वा सरिच्यन्तं वाजें जेष्यन्तं वाजिनं वाजजितं वाजजित्यायै संमाज्येभिमन्नदमनाद्यायेति त्रिरतिं प्राश्वम् ॥ १ ॥ ११ ॥ ३७२ ॥ == = = = = = = = = (वृ) ध्रुवाग्रहणाचूंवामेवॐ आप्याय ‘यन्ति । [आप्ययनांनषेधस्थलवेवरणम्] धृवाकार्येऽपि- नाप्यायत इति– प्रायणीयायामाज्येन चरु- मभिपूर्येता देवता यजतीत्यस्मिन्पक्षे नाप्यायनम् । एवं गृहमेधीये ओदनयोर्निग्ने कृत्वेत्यत्र अभिपूरणमेव सर्वत्राभिपूरणम् न प्रत्यवदान अर्यलक्षणत्वात् । - ---


- = क 1 अनुपरिकामं-त त परिधिदेश गत्वा (रु). 2 मन्-क यथापरि धित-येन क्रमेण परिहितास्तेन क्रमेण (रु) 10 अन्व-मूलादारभ्याऽऽप्रात् (रु). 5प्याययति-क घ. 6नाप्याय्यत इति-ग. घ. नप्याययत इति ( सु. २) 7 नियमेन कु-घ.