पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

190 श्रीरामाग्निचिह्नात्तसहितधूर्तस्वामिभाष्यभूषिते [खं ११, सू. १०. सू ) अपि वा मध्ये वेद्याः सान्नाय्यकुम्यौ संद धाति पूर्वे भूतमपरं दधि । 'अर्थाने व्युदूहति दक्षिणस्यां श्रोण्यां भूतमासादयत्युत्तरस्यां दाधि ॥ ॥ ९ ॥ ३५ ।। ३६० ॥ (सू) अयं वेदः पृथिवीमन्वविन्ददुहासतीं गहने गरेषु स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञे भूरिकर्मा करोतु इत्यग्रेणोत्तरेण वा ध्रुवां वेदं निधाय वेद्यन्तान् परिस्तीर्य होतृषदनं कल्प यित्व ‘सामिधेनीभ्यः प्रतिपद्यते ॥१०॥३६॥३६१ [वेदनिधानफलम् ; पञ्चम्यन्तार्थः तत्रत्यविशेषश्च ] (आ) वेदा'सादनमुत्तरकर्मार्थम् । सामिधेन्यथै यत्रैष तं वक्तु प्रतिपद्यते । तस्य तदङ्गत्वात्सामिधेनीस्वरः । एकादशी खण्डिका ॥ इति आपस्तम्बगैौतसूत्रधूर्तस्वामिभाष्ये द्वितीयप्रश्ने तृतीय पटल । [सूत्रे कुम्भीसंधानपदार्थः (हृ) सूत्रे कुम्भ्यौ सन्दधातीत्यादि–हस्ते कुम्भ्यौ धृत्व वेदि मध्ये सकृत्सशिष्य आनन्तरं विभज्य प्रापयति । [उत्तरकर्मार्थमित्यस्याशयः ] वेदासा –र्मार्थम्- तच्छासनाभिमर्शने कृते भाष्यकारेणाने वैश्वानरे साकमेधेषु वरुणप्रघासेषु च तथा क्रमोपदेशात् । [सूत्रारम्भप्रयोजन अध्याहारोपपतिश्च] सामिधेन्यथा – प्रतिपद्यते – प्रैषस्यानन्तरविधानादेवा 1 हस्तस्थेएव कुम्भ्यौ सकृद्वेदिमध्ये संश्लेष्य ततस्ते व्युदूहति–विभज्य गमयति (रु) 2 वेदिं परिस्तीर्थेति यावानर्थ तावानेव वेद्यन्तान् परिस्तीर्येत । यद्वा यत्र हवीषि सादितानि तान् वेदिप्रदेशानित्यर्थ । तथा सनि महावेयामपि परितो हवषीद स्तरणं न परितो वेदािमिति सद्ध भवति (रु) ४ तदर्थमिध्मा धानादि प्रक्रमते (रु) + वेदनिधानमु –घ 5 अय वृत्तिग्रन्थ (श रा ) मात्रे व्श्यते न लिखितेष