पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख ११, सू ८ ] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने तृतीय पटल 189 [प्रियेणेत्यस्येहान्हपतौ] (भा) प्रियेणेति विकृत्युत्पन्नत्वादनूहः । आसीदतमासीदतेत्युपदेशः अद्य सुत्यामितिदर्शनात् । (ख) अपरेण मुचः पुरोडाशावासादयति ।।७॥।३३॥३५८॥ (ख) उत्तरौ दोहौ ॥८॥ ३४ ॥ ३५९ ॥ दिनियमे विशेषः मतिभेदादिश्च] (भा) (उत्तरौ । दोहौ पुरोडाशस्य । आग्नेयं प्रथममैन्द्रमुत्तरम् । सुचां केचित् । असंभवे हस्तद्वयेन कर्म । [सर्वहविर्निर्देशरूपत्वप्रियेणेत्यस्य] (हृ) प्रियेणेति –नूहः- सर्वविकृतिथूपदिष्टत्वादेकवचनान्तस्य । अतो हविर्जातिमात्रपरता । [उपदेशपक्षे ऊहस्योत्पातः आसीदतमासीदनादिति -अस्यार्थःविकृत्युत्पन्नत्वेऽपि कचित्समवेताभिधानसंभवे तत्रोहो युक्त । यथा विकृतौ द्वादशाह उत्पन्नस्य श्वस्सुत्यामिन्द्रामिभ्यामिति प्रैषमन्त्रस्य अद्य सुत्यामित्यालेखन इत्यूह्रदर्शनम् तद्वत् प्रियेणेत्यस्याप्यूह इति । स्त्रोतसादनेहेतुः]

  • अपरेणे-सादयतीति-प्रकृतत्वात् ।

दोहोत्तरत्वेमतभेदहेतुः] उत्तरौ–गुत्तरमिति– काचिद्विवेचनात् । खुचां–केचित्-अपरेण सुच’ पुरोडाशावासादयतीति प्रकृतत्वात् [हस्तद्वयस्य कर्माङ्गत्वेमानम्] असंभवे हस्तद्वयेन कर्म-कर्मणे वा मिति लिङ्गादित्युक्तं दोहकुम्भयोर्युगपदासादनासंभवे । 1 कस्मादुत्तरौ ? सुग्भ्य इति ब्रूयात् । तासामेवावधित्वेनाधिकारात् । पुरोडाशाभ्या वा रौद्र उत्तर इत्यादाववधिमत्तया कृतस्याप्यवीधित्वदर्शनात् । () 2 अयं ग्रन्थ लिखितेषु न दृश्यते-रा दृश्यते (सु मात्रे ) के द्वचनात्क काचिद्दर्शनात्-घ