पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

188 श्रीरामाग्निचिहृत्तिसहितधूर्तस्वामभाष्यभूषिते [खं ११, सू. ६ [मन्त्रावृत्तिपक्षभेदः (भा) योगे योगे कपालाञ्जने मन्त्रावृत्तिः । प्रतिकपाल हिरण्यकेशिनः। अपरिवर्ण–अपरित्यजन् । अणिकाषम् —'अधृषन् । (ढ् ) उपरिष्टादभ्यज्याधस्तादुपानक्ति ।।४॥ ३०॥ ॥ ३५५ ॥ (भा) हस्तेनोपाङ्गनमधस्तात् हिरण्यकेशिमतात् । (ख) चतुहत्रा पौर्णमास्याथ् हवी घ्या'सादयेत्पञ्च होत्रामावास्यायाम् ॥ ५॥ ३१ ।। ३५६ ॥ (भा) असंभवतामासादने मन्त्रावृत्तिः । ( ख) प्रियेण नाम्ना पियश् सद आसीदेति यदन्यद्ध विदर्शपूर्णमासिकेभ्यस्तदेतेनासादयेदिति वि ज्ञायते ॥ ६ ॥ ३२ ॥ ३५७ ॥ [अवृत्तिपक्षयोः पृथगुपपत्तिः] (हृ) योगे योगे–न्त्रावृत्तिः-प्रतिकपालगण मन्त्रावृत्तिः एकपुरो रुडाशप्रयोगेऽपि विद्यमानत्वात् सर्वगणेषु युगपदसम्भवाच्च । प्रतिकपालं-–हिरण्यकेशिनः—अञ्जनस्य कपालसंस्कारार्थ त्वात् प्रतिप्रधानं गुणावृत्तिरिति । अपरिवर्ग–अपरित्यजन्–अविच्छिन्दन्-अस्तोकेनप्रदेशेषु। आणिकाणे- अधृषन्–दुवेण पुरोडाशे । हस्तेनो–कोशिमताच्च—-यद्यपि प्रतिष्ठितम् । असं—वृत्तिः-युगपदासादनासम्भवात् । 1 न घर्षति-क 2 अधस्तादजन हस्तेन पर्यावर्तनप्रतिषेधात् (रु) 8 तात् सूत्रमताच–क + युगापदासादन सर्वेषाम्। असम्भवे त्वावृत्तिर्मन्त्रस्य । (रु) 5 कोचित्तु प्राकृत एव हविरसादने मन्त्रमेत विदधति । तन्निरासार्थमस्य वैकृतत्वप्रदर्शनम् । तेनास्य विकृत्यर्थमुत्पन्नत्वात् द्विबहुष्वनूह । एकवचनं तु अय यज्ञस्समसददित्यादिवद्यज्ञादिरूपेण हविस्समुदायाभिधान द्रष्टव्यम् । (रु) 6 स्तोकेन क स्तकेन स्तोकेन-घ.