पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

86 श्रीरामाभिचिवृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १०, सू ४. ज्यानि कपालवत्पुरोडाशादङ्गारानपोह्य खये ज्योतिर्विभाहि महत इन्द्रियायेत्यभिमन्त्रयाप्या यतां घृतयोनिराग्निर्हव्यानुमन्यताम् । खमङ्क्ष्व त्वचमक्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाऽ नये जुष्माभिघारयामीत्यानेयं पुरोडाशमभिघार यति तूष्णीमुत्तरम् ॥ ४ ॥ २४ ॥ ३४९ ॥ ]अभिमन्त्रणेविशेषः] (भा) विष्णूनि स्थेति झुग्गतानामेवाज्यानामभिमन्त्रणम् , खुचामधि कृतत्वात् । [अपोहनादिमन्त्राद्युतित] पुरोडाशादङ्गारानपोति मत्रावृत्तिः । सूर्यज्योतिः स्योनत इति च द्रव्यगते प्रकृतत्वात् । [प्रकरणविरोधपरिहारः प्रकरणस्य च बाधात् । [अभिमन्त्रणीयाधिकरणनियमफलम् । (हृ) विष्णूनि–धिकृतत्वादिति—एता असदन्निति द्वचोऽभि- मन्त्रय इति प्रकृतत्वात् । अतो यत्र ध्रुवायामेव ग्रहणमुपसदादौ तत्र विष्ण्वसीति ध्रुवास्थस्यैवाभिमव्रण न स्थालीस्थस्य भरद्वाजमताच्च । N७ पुरोडाशा—न्त्रावृत्तिः-युगपदसम्भवात् । [द्रव्यगतत्वस्वरूपं फलंच] सूर्यज्योति--तत्वात् इते–-अत द्रव्यसम्बोधनरूपत्वा- देकवचनान्तत्वाच्चैकद्रव्याभिधानपरत्वादावृत्तिरनयोः ॥ [प्रकरणविरोधपरिहारोपपात्तिः] प्रकरणस्य च बाधादिति–सूर्यज्योतिरिति न ज्योतिषोऽभि मव्रणम् हविः 'प्रकरणबाधात् । हविषोऽप्यभिसंपर्कज्जयोतिष्टत् ॥ 1 चाबाधात्-ग. घ चा बाधात् अत: अविभवित्वम् १–क 2 बाधप्रसङ्गात्-क,