पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xvi अष्टमे प्रश्न --प्रजापतिर्मनसान्धोच्छेत इति होमेषु तत्तदव- स्थापक्षसोमात्मना यशदेवतात्वात् सोमस्य देवतारूपत्वम् ॥ इति वृत्तिः। द्वादशे प्रक्षे–इन्द्र एव देवता परमात्मरूपः आत्मन इन्द्राय इति श्रुते : इति वृत्तिः । इष्टिहौत्रकल्पे–‘स्वं महिमानमावह’ इति मन्त्रं प्रधृष्य स्वमते तु सर्वदेवताऽऽवाहनाङ्गत्वेन सर्वदेवतानां स्वकीय महिमान मावहेति वाक्यशेषः। ‘एष वै देवानां महिमा यो विष्णुः पर मेष्ठी' इति सर्वदेवतान्तर्यामिणं विष्णुम् इति वृतिः । तुरीये प्रश्न–असति कामे कामशब्दो लुप्यते । सत्यपि वा वर्जनं श्रेयः । तद्धि परमं परदेवताप्रीणनम् परमनिश्रेयसायेति सर्वशास्त्राणां मर्यादा । यथोकं गीतासु कार्यमित्येव यत्कर्म-सात्विको मतः ॥ इति । सूत्रकारश्चाह–‘नेमं लौकिकमर्थं पुरस्कृत्य दर्माधरेत्+अनूत्प द्यन्ते इति । श्रुतिश्च अकामहतस्यानन्दानुपदिशति ’ इति च वृति कुटुद्रदत्तः । एवं ‘परमात्मरूपिणेऽग्नये ' इति ; “ एवं सर्वत्र नेयस्’ इनि देवतावाच्यश्नथादिशब्दानां परमात्मपर्यवसायितास् । नाना पाठकैब्रह्मकथा कर्तव्या ‘इदं वा अग्ने नैव किञ्चनासीत् इत्याद्याः इति ब्रह्मविचारम् । महदेतत्प्रजापतेराधनम् इति तदाराधन च दर्शयति कल्पान्तरकारा अपि कर्मसावुण्यावहां देवतास्तुतिं निबध्नन्ति; यथा द्राह्यायणः--‘ब्रह्मखं वदन्ति , गाय त्रिर्जेयुरिति धान अय्य चतुहतारमभिप्रेत्यैतदिति गौतमः ’ इत्यादि च। तद्भाष्य छत् धन्वी तस्य तस्य परब्रह्मप्रतिपादकतामाह । एवमादिभाष्यकृतिपरिशीलने शब्दातिरिक्ता बघता तदारा धनं तत्प्रीतिकोपौ तस्य हविरुपभोगः फलप्रदत्वं च एतत्सर्वानुगुण विप्रहवस्वं च श्रुतितात्पर्यसिद्धमिति निर्दिशयमेवावगम्यते ।