पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याचमनविधिः ] उज्वलोपेते प्रथमः प्रश्नः । शुना स्पृष्टं प्रदेश प्रक्षाल्याग्निना व सस्पृश्य पुनश्च प्रक्षाल्य पादौ च प्रक्षा. ल्य पश्चादाचम्य प्रयतो भवति । व्यवस्थितविकल्पोऽयम् ॥ (१)अर्व नामे करी मुक्त्वा यदङ्गमुपहन्यते । तव स्नानविधिः प्रोको राधः प्रक्षालनं स्मृतम् ॥' इनि मानबे दर्शनात् ॥ १७ ॥ अग्नि नाप्रयत आसीदेल ॥१८॥ अप्रयतस्सनग्नि नासीदेत् अग्नेरासन्नी न भवेत् , याचति देशे ऊम्मोपलम्भः । नत्राप्यशक्ती न दोषः ॥१८॥ इघुमात्रादित्येके ॥ १९॥ इषुमात्रादानासीदेत् । ऊष्मोपलम्भो भवतु धा मा भूदित्येके मन्यते ॥१२॥ न चैनमुपधमेत् ॥ २०॥ अप्रयत इत्येव । एनमग्निमप्रयतो नोपयमेत् । प्रयतस्य न दोषः। 'मुखेनोपधर्मदग्नि मुखाद्यग्निरजायत ।' इति स्मृत्यन्तरे दर्शनात् । (२) नाग्नि मुखनोपधमे दिति मानवे दर्शनादुभयोर्विकल्पः । अपर आह-वाजसनेये श्रौतप्रकरणे 'मुस्खाच्याग्निरजायत । तस्मान्मुखनो. पसमिन्ध्या दिति दर्शनात श्रोतेषु मुस्खेनोपसमिन्धनम् , अन्यत्र स्माते प्रतिषध इति। अन्धे तु वैणवेनायसेन वा सुषिरेणोपसमिन्धनमिच्छन्ति । एवं हि मुखव्यापारस्यान्वयाच्छुतिरप्यनुगृहीता भवति, आस्यबिन्दुनां पत्त- नशङ्कामयात प्रतिषेधस्मृतिरपीति ॥ २०॥ खट्वायां च नोपदध्यात् ॥ २२ ॥ खट्वाया खटवाया अधोगनि नोपदध्यात् । अआप्यशक्ती न दोषः ॥२१॥ प्रभूतधोदके ग्राम यत्रामाधीनं प्रथमणं तत्र वासो धाों ब्राह्मणस्य !॥ २१ ॥ १ म, स्मृ मुद्रितमनुस्मृतिपुस्तकेषु नाय श्लोक उपलभ्यते। २. म. स्म ४ ५३.