पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपालम्बधर्मसूत्रे [(प.४.)क. १४. द्रौद्धो मालो गुरुकुले बसदिति ॥ १ ॥ अध्ययनार्थेन यं चोदयेन चैनं प्रत्याचक्षीत ॥ २ ॥ समाचार्य माणवकोऽध्ययनं प्रयोजनमुद्दिश्य चोदयेत्-शिष्यस्तेऽह शाधि मां त्वां प्रपत्रमिति, स एनं माणवक नैव प्रत्याचक्षीत । चशब्दो. अवधारणे ॥२॥ किमधिशेषेण ? नेत्याह- न चास्मिन् दोषं पश्येत् ॥ ३ ॥ चणिति निपातोऽस्ति--(१) निपातैयद्यदिहन्तकुविशेषणकश्चिः प्रयुक्त मिति । स चेदर्थे वर्तते । (२) इन्द्रश्च मृडयाति म' इत्यादी दर्शनात् । तस्यायं प्रयोगः न चेदस्मिन् माणवके दोषमनध्याथ्यताहेतुं पश्येत् ॥३॥ यदृच्छायामसंवृत्तौ गतिरेव तस्मिन् ॥ ४ ॥ समानमधीयानेषु माणवकेषु यदि कस्यचिद्यदृच्छया दृष्टहेतुम. न्तरेण बुद्धिमान्धादिनाऽध्ययनस्या (३)संवृचिस्स्यात् अधीतो भागो माणवकान्तरवत्रागच्छेत् तदा तस्यां यदृच्छायामसंवृत्तौ तस्मिन्नाचार्य गतिरेव शुश्रूषैव माणवकस्य शरणाम् । तथा च मनुः-- (४) यथा स्खनन् स्खनित्रेण नरो वार्यधिगच्छति। तथा गुरुगतां विद्यां शुश्रूधुरधिगच्छति ॥ इति । आधेकं शुषितो हि गुरुस्लात्मना त शिक्षयेदिति ॥ ४ ॥ मातरि पिताचार्यवच्छुश्रूषा ॥ ५ ॥ मातृग्रहणेन पितामहीप्रपितामह्योरपि ग्रहणम् । पितृग्रहणेन पि. तामहप्रपितामहयोः । सर्व एते आचार्ययच्छुभाषितव्याः ॥ ५ ॥ समावृत्तेन सर्वे गुरव उपसङ्ग्राह्याः ॥ ६ ॥ उक्ताश्चानुक्ताश्च ज्येष्ठनातमातुलादयः सर्वे गुरव समावृत्तेनाहरहरुपसंग्राह्याः ।। प्रोष्य च समागमे ।। ७॥ १.पा० सू० ८.३.१०. १.समावृत्तिः इति क.पु. २. ऋ. सं २.४१ ११, । म स्मृ २ २१८