पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उज्वलोपेते प्रथमः प्रधन! मासी समाहितो भूत्वाऽचार्यकुले बसेदिति श्वेतकेतुराचार्यों मन्यते ॥ १९ ॥ अ हेतुत्वेन श्वेलकेतोरेव शिष्यान्प्रति वचनम् --- एतेन यहं योगेन भूयः पूर्वस्मारकालाछुतम. कुति ॥ २० ॥ एतेनानन्तरोक्तेन योगेनोपायेन अहं पूर्वस्मात् ब्रह्मचर्यकालात् भूयः (१)बहुनरं श्रुतमकुति कृतवानस्मि । अतो यूयमपि तथा कुरुध्वमिति ।। तच्छाषिप्रतिषिद्धम् ॥ २१ ॥ तदिद श्वेतकेतोर्वचनं श्रुत्यादिभिः शास्त्रैविरुद्धम् ॥ २१ ॥ कथमित्यत आह- निवेशे हि वृत्ते नैयमिकानि श्रूयन्ले ॥ २२ ॥ हिशब्दो हेतौ । यस्मात् निवेशे वृत्ते नैयमिक्रानि नियमेन कहानि नित्यानि कर्माणि श्वयन्ते ॥ २२ ॥ ॥ इति त्रयोदशी कण्डिका कानि पुस्तकानि ? (२)अग्निहोत्रमतिथयो यच्चान्यदेवं युक्तम् ॥ १ ॥ अग्निहोत्रम् , अतिथयः अतिथिपूजा। (३) यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षवः । इति । यच्चान्यदेव युक्त एवंविधं श्राद्ध सध्योपासनादि । एवमेतैः कर्मभि- रहरहराकान्तस्य न (8)शरीरकण्डूयनेज्वप्यवसरो भवति। स कथ १ अधिकतर इति ख पु २. अग्निहोत्रमतिथयः । यच्चान्यदेवं युक्तम् । इति सूत्रद्वयलेन परिगणित ख. च. युस्तकयो। ३. वसि० स्मृ. ६, १६. वचनमिद स्मृतिमुक्ताफले 'दक्षः'---इत्यारभ्य पठितेषु बचनेषु मध्ये पठितम् । इदानामुपलभ्यमानमुद्रितदक्षस्मृतिपुस्तके तु नोपलभ्यते । वसिष्ठ स्मृलावेकोपलभ्यते । ४. शिषःकण्डयने इति रन पु.