पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मस य आचार्येण समाविष्टोऽध्यापयति तं यावदध्ययन यावदसावध्यापयते तावदुपसगृह्णीयात् । तथा (१) समादिशेऽध्यापयतीत्यत्राऽऽचार्यदारववृ. तिरुता । तत्र (२)चा'न्यत्रोपलहणादिति वर्तते । (३)अत उपसङ्ग्रह- णार्थोऽयमारम्भः ॥ १३ ॥ नित्यमहन्तमित्येके ।। १४ ॥ सचेत्तमादिष्टोऽहन भवति(४) विद्यासदाचारादिना । ततो नित्य मुपसंग्रहीयात् , इत्येके मन्यन्ते । स्वमत तु यावदध्ययनमिति ॥ १४ ॥ अगतिर्विद्यते ॥ १५ ॥ यद्ययसावर्हन् भवति तथाप्याचार्ये या गतिः शुभ्रषा सा तस्मिन्न कर्तव्या॥१५॥ वृद्धानां तु ॥१६॥ तुश्चार्थे । बुद्धाना चान्तवासिनां न तिर्विद्यते । पूर्ववय साऽन्ते वासिना अवरक्या आचार्यों न शुश्रूषितव्यः। अध्ययनादूर्वमित्येके । अध्ययनकालेऽपीत्यन्ये । केचिदवरवयलाऽप्यन्तेवासिनान वार्धके गतिः कव्यत्याहुः ।। १६ ॥ ब्रह्मणि मिथो विनियोगे न गतिविद्यते ।। १७ ॥ ब्रह्मणि वेदविषये यदा मिथो विनियोगः क्रियते बची यजुर्वेदिनः सकाशायजुर्वेदमधीते लोऽपि तस्मादृग्वेदम् । तदाऽपि परस्परं शुश्रूषा न कर्नव्या ॥ १७॥ अत्र हेतुं स्वयमेवाह- ब्रा वर्धत इत्युपदिशन्ति ॥ १८ ॥ वयोरपि ब्रह्म वर्धते । सैव ब्रह्मवृद्धि' शुश्रूषेत्युपदिशन्त्याचार्याः॥१८॥ निवेशे वृत्त संवत्सरेसंवत्सरे द्वौहौ भालौ समाहित आचार्यकुले बसेयाश्रुतिमिच्छन्निति श्वेतकेतुः ॥ १९॥ भूयःश्रवणमिच्छन् पुरुषो निवेशे दारकर्मगि वृत्तेऽपि प्रविसंवत्सरं द्वौद्वौ १. आप .१.७२८. ३. नन· इति रू. २. आध ४, विधासदाचारादिना इति नास्ति व. पु