पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 (गौ, ध. १-१५)ति सूत्रे(१) 'मूर्वा आरण्य ओषधिविशेषः, यस्याऽर- स्निप्रमाणानि पत्राणि अङ्गुलविस्ताराणि, मरल् इति द्राविडभाषायां प्रसि- द्धि' रिति,(२) 'कुण्डाशी' (गौ. ध. (१५-१८) इति सूत्रे, 'किलासः स्वन्दोषः तेमल् इति द्राविडभाषाया प्रसिद्धः' इति च द्राविडीमेव प्रसिद्धिमु- पाददाना इमे आत्मनो द्राविडदेशनिवासित्व द्राविडभाषाभापित्वञ्च स्पष्टमे- वाऽवगमयन्ति । उज्वलानाकुलयोः पौर्वापर्यालोचनायां प्रथममनाकुला तत उज्वलेत्य- वगम्यते, यत उज्वलायां बहुत्र “तस्यापि प्रयोगो गृह्य सोक्तः । 'प्रपञ्चित- मेतत् गृह्ये "वयं तु न तथेति गृह्य एवाऽवोचाम" "एतत् गृह्ये व्याख्यातम् , (आप. ध. पृ. ५१, ७२, २०८) इति व्यपदिष्टं तैः । अतो यथा मूलभू- तयोर्गीयधर्मसूत्रग्रन्थयोः पौर्वापर्य, एवमेव तद्वृत्त्योरनाकुलोज्वलयोरपीति प्रतीयते-इत्येतावदाधिकमत्र विवक्षितम् । एतन्मुद्रणविषये पुस्तकप्रदानेन, पुस्तकालयीयं नियममप्यविगणय्य यावन्मुद्रणमस्मद्धस्त एव पुस्तकस्याऽवस्थापनेन चाऽस्मान् सुदूरमनुगृही- तवतां श्रीमतामाचार्यध्रुवमहोदयानां, श्रीमतां पण्डितप्रकाण्डगोपीनाथक- विराजमहोदयाना, अन्येषाञ्च विबुधवरेण्यानां विषयेऽत्यन्तमधमवावा तान् प्रति कार्तज्ञमतितरामाविष्कुर्वहे । एवं सुरभारतीसमुज्जीवनबद्धपरिकरं श्रीजयकृष्णदासहरिदासगुप्तम- होदयं श्रेष्ठिवर्य प्रति बहीराशिषः प्रयुज्वहे । इतः पूर्वतनान्यदसीयानि संस्करणान्यपेक्ष्य संस्करणेऽस्मिन् केनाऽपि चन वैजात्येन तादृश्या च छात्रोपकृत्या भाव्यमिति संकल्पेनाऽऽवाभ्यामत्र य- तितम् । तत्राऽऽवां प्राप्तसाफल्यो न वेति निर्णये मनीषिमनीषैव निकषोपलः इति सर्व शिवम् ॥ वाराणसी सुधोजनवशंवदौ चैत्रकृष्णनवमी सं० १९८८ अ. चिन्नस्वामिशास्त्री अ. रामनाथशास्त्री च १.२. तैलङ्गाक्षरमुद्रितमिताक्षरापुस्तके यथाक्रम ४,१६, १२५ २३, पृष्ठे दृष्टव्यम् ।