पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.३)क. १०. अष्टकैवाऽष्टाक्यं स्वार्थिकः पञ् । आदौ प्राप्ता वृद्धिर्भध्ये कृता । उपाकर- अमेवौपाकरणम् । एतेषु निमिसेषु भ्यहा अध्ययनरहिताः । तत्र शुरुषु मरणदिनमारभ्य ज्यहाः । इतरेषु पूर्वारपरास्तामश्च दिने नाधायीत। अन गौतमः-(१)तिलोऽष्टकास्त्रिरानमन्त्यामेकेऽभितो वार्षिक मिति । उपाकरणादूर्व प्रागुत्सर्जनात् यदध्ययन तद्वार्षिकम् । तदाभितस्तस्या. दावन्ते च यत्कर्म क्रियते तत्रापि त्रिरात्रमित्यर्थः । औशनसे च व्यक्त मुक्तम(२) उपाकर्मणि चोत्लर्गे यहमनध्याय' इति । मानवे च व्यक्तम्(३) उपाकर्मणि चोत्सर्गे त्रिरात्र क्षपणं स्मृतम् । इति ॥२॥ तथा सम्बन्धेषु ज्ञातिषु ॥ ३ ॥ ये सान्निष्टा ज्ञातयः भ्रातृतत्पुत्रपितृव्यादयः । तेम्वपि मृतेषु तथा ज्यहमनध्यायः । ब्रह्मचारिणो विधिरयम् । आशौचवतां तु यावदाशी. चमनध्यायः शास्त्रान्तरसिद्धः-- 'उभयत्र दशाहानि कुलस्यानं न भुज्यते । दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते ॥' इति । उभयत्र जनने मरणे च ॥३॥ मातरि पिताचार्य इति द्वादशाहाः ॥ ४ ॥ मात्रादिषु मृतेषु द्वादशाहमनध्यायः । अयं विधिहस्थानामपि । केचिदाशौचमपि तावन्तं कालमिच्छन्ति । नेति चयम् , अनध्यायप्र. करणात् ॥ ४॥ तेषु चोदकोपस्पर्शनं तावन्तं कालम् ॥ ५ ॥ मात्रादिध्वधिकं तावन्त कालमहरहस्नानमपि कार्यभ , न केवलमन- ध्याय:॥५॥ अनुशाविनां च परिवापनम् !॥६॥ अनु पश्चात् भूता जाता अनुभाविनः मृतापेक्षयाऽवरवयसः। तेषां परि- वापनमपि भवति केशानाम् । (५ कृत्यच' इति प्राप्तस्य णत्वस्य (६)'णे. १. गौ १६. ३०-४०. २. नेद वचनमिदानीमुपलभ्यमानायां पद्यामिकामौशनसस्मृतौ दृश्यते । ३ मनु. ४.११९. ५. "शिखामनु प्रवपन्त ऋथ्य" इति वचनम् ? तस्य बलीयस्त्वादित्याह"इति ख. पु. ६. पा. सू ८. ४. २२. उपसर्गस्थानिमित्तत. ( रेफषकाराभ्यां ) परस्याऽच उत्तर- स्य कृत्प्रत्ययगतस्य नकारस्य गत्वं स्यादिति सूत्रार्थः ।।