पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनध्यायाः] उज्वलोपते प्रथम प्रश्नः । वर्धाहाणांचो रादीनामवरोधे यावता कालेन हन्यन्ते तावन्तं कालमनभ्यायः ॥२६॥ पृष्ठारूढः पशूनां नाऽधीयीत ॥२७॥ हस्त्यश्वादीनां पशूनां पृष्ठाऽरूढः ताऽऽलीनस्सनाधीयीत ॥२७॥ अहोरात्राचमावास्थासु ॥ २८ ॥ अमावास्यासु द्वावहोरात्रौ नाऽधीयीत । तासु च पूर्वाश्चतुर्दशीषु च । तथा| च मनुः(१)-'अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च । इति ॥ २८॥ इत्यापस्तम्बसूत्रवृत्ताधुज्वलायां नवमी कण्डिका । चातुर्मासीषु च ॥ १ ॥ चतुएं मासेषु भवाश्चातुर्मास्य ।संवैषा तिसृणां पौर्णमासीनां यासु चातु- मास्थानि क्रियन्ते । काः पुनस्ताफाल्गुन्याषाढीकार्तिक्यः। चातुर्मास्यो यशः 'तत्र भव'इनि वर्तमान सझायामाणि' त्यणप्रत्ययः । तासु चातुर्मा. सीषु पूर्ववद्वावहोरात्रावनध्यायः । गौतमस्तु स्वशब्देनाह(२) 'कार्तिक फाल्गुन्याषाढी पौर्णमासी' ति । (३)पौर्णमास्यनन्तरप्रतिपत्सु च शास्त्रान्तरवशादनध्यायः । यथा होशना:-पर्वणीतिहासवर्जितानां विद्यानामनध्याय' इति । 'प्रतिपत्सु न चिन्तये' दिति च । एवं चतुर्द शीमात्रस्य वर्जने शास्त्रान्तरं(४) मूलं मृग्यम् । तत्र याज्ञवल्क्या-- (५) पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुस्तके।' इति ॥ १ ॥ वैरमणे गुरुत्वष्टाक्य औपाकरण इति यहाः ॥ २ ॥ विरमणमुत्सर्जनं तदेव बैरमणम् । तस्मिन् वैरमणे । प्रथमान्तपाठे सतम्यर्थे प्रथमा । गुरुषु श्वशुरादिषु । संस्थितेविति प्रकरणादम्यते । १. मनु. स्मृ ४.११३. २. गौ. ध. १६. ३२. ३. पणिमास्यन्तरे प्रतिपत्त्सु च इतेि. ख. यु. ४. मूलम्' इति. नास्ति क. पुस्तके । मृग्यमिति नास्ति ख. पुस्तके ५. या स्मृ १. १४६. ऋतुसन्धिषु मुक्त्वा च श्राद्धिक प्रतिगृत्य च इत्यधिक पाठः ख. पुस्तके।