पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(१.३.)क.९ निगमेवध्ययनं वर्जयेत् ॥ ४ ॥ निगमाश्चत्वरा ग्रामनिर्गमनाम वा नियमेन गम्यते लेविति। तेषु सर्वप्रकारमध्ययनं वर्जयेत् ॥ ४ ॥ आनडुहेन वा शकृत्पिण्डेनोपलितेऽधीयीत ॥ ६॥ अनडुत्सम्बन्धिना वा शक्कास्पण्डेनोपलिप्य निगमेश्वरधीयीत श्मशाने सर्वतः शम्पाप्रासात् ॥ ६ ॥ श्मशाने चाध्ययनं वर्जयेत् । सर्वतः सर्वासु दिक्षु । शम्या क्षिप्ता याव ति देशे पतति ततोऽर्धामिति पञ्चमीनिर्देशागम्यते ॥ ६ ॥ ग्रामेणाऽध्यवसिते क्षेत्रेण वा नाऽनध्यायः ॥ ७ ॥ यदा श्मशानं ग्रामतया क्षेत्रतया पा अध्यवसितं स्वीकृतं भवति तदा अध्येतन्यमेव ॥ ७ ॥ ज्ञायमाने तु तस्मिन्नेव देशे नाऽधायीत ॥ ४॥ सदा तु तद्ध्यवासितमपि श्मशान ज्ञायते-अयं स प्रदेश इति, तदर सावत्येव प्रदेशे चाऽधायीत । न शस्यामासात् ॥८॥ (१) श्मशानवच्छूद्रपतितौ ॥ ९॥ शापतितलकाशेऽपि शभ्यासासानाऽध्येयम् ॥९॥ समानागार इत्येके ॥ १० ॥ एके मन्यन्ते समानागारे शूद्रपतिती बज्यों, न शम्याप्रासादिति ॥१०॥ शूद्रायां तु प्रेक्षणप्रतिप्रेक्षणयोरेवाऽनध्यायः ॥११॥ शूद्रायां तु यदा परस्परं प्रेक्षणं भवति तदैवाऽनध्यायः । न समानागारे, नापि शम्याप्रासादिति ॥ ११ ॥ तथाऽन्यस्या स्त्रियां वर्णव्यतिक्रान्तायां मैथुने ॥१३॥ शुदाव्यतिरिक्ताऽपि या त्री मैथुने वर्णव्यक्तिकान्ता नौचगामिनी तस्या मपि प्रेक्षणप्रतिप्रेक्षणयोरनध्यायः ॥ १२ ॥ ब्रह्माध्येष्यमाणो मलबद्वाससेच्छन् सम्भा- १ याज्ञवल्क्योन १. १४८. अष्टव्यः ।