पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधमत्र [(प.२.)क.८. तस्थ शिष्यस्य गृहस्थभूतस्य यानि द्रव्याण्युपस्थापितानि तेषां मध्ये एकनापि द्रव्येण यथाऽऽत्मा संयुज्यते तथा न कथयेत् । आचार्यः शिष्यगृह (१)मेत्य अहो दर्शनीयं भोजनपात्रमित्यादि(२) लिप्सा यथा गम्यते तथा न कथयेदिति ॥ ६ ॥ स्नातस्तु काले यथाविध्यभिहतमाहतोऽभ्येतो वा न प्रतिलहरेदित्येके ॥ ७ ॥ (३) वेदमधीत्य स्नास्यनित्यनेन विधिता स्नात. तस्मिन्काले यथाविध्यमि- हतमाबद्ध नगादि आचार्यणाहून. स्वयमेव वा तत्समीपमभ्येसो न प्रतिसंहरेत न विघुश्चदित्येके मन्यते । स्वपक्षस्तु लदापि मुश्चेदिति । 'काले यथावि ध्याभहत मिति वचनादपरारारभ्य प्रतिसंहरदेव ॥ ॥ ७॥ उच्चैस्तरां नासीत॥८॥ स्वार्थ तरम् । आचार्यालनादुच्चासने नाऽऽसीत ॥ ८॥ तथा बहुपादे ॥ ९ ॥ नीचेऽध्यासने वहुपादे नाऽऽसीत ॥९॥ सर्चतः प्रतिष्ठिते ॥ १० ॥ आसने आसीत । आचार्य पीठादावुपवेश्य स्वयं वेत्रासनादा बासीत । तद्धि भूमौ सर्वतः प्रतिष्ठितम् ॥ १० ॥ शय्यासने चाऽऽचरिते नाविशेत् ॥ ११ ॥ आचार्यणाचरित उपभुक्ते शय्यासने नाऽऽविशेत् । शयने न शीत आसने नासीत । पित्रादिष्वपि गुरुयु समानमिदम् । तथा च मनुर विशेषेणाह-(४)शय्यासने चाध्युषिते श्रयसा न समाचरेत्।' इति ॥१२॥ गतं समावृत्तस्य वैशेषिकम् । अथ ब्रह्मचर्यविधेरेव शेषः- यानमुक्तोऽध्वन्यन्वारोहेत् ॥ १२ ॥ याने शकटादि । आरोहेत्युक्तो गुरुणा पश्चादारोहेत । अध्वनि मार्गे १. प्रत्यागत इति ख. पु. २. ईप्सा इति. ख. पु. ३. आप, गृ. १२ १. ४. मनु. २, ११९ 'शव्यासनेऽध्याचरिते' इति मेधातिीर्थसम्मत: पाठ. शय्या वासनं चेति द्वन्ट्रैकवद्भाव !