पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मवन्ने [(प.२.)क.७. गृहायाते माणवकस्याऽप्युपसनाह्या सार्क सदा ? नेत्याह-तदात्वे तस्या दशायाम् । अपर आह-तदा प्रभृति त उपलङ्ग्राह्याः । तुशब्दात् समावृत्तेनापि ॥ १३ ॥ गुरुसमवाये भिक्षायामुत्पन्नायां यमनुबद्ध- स्तदधीना भिक्षा ॥ १४ ॥ सदा द्वितीय तृतीयं वा बेटमधीयानस्य माणवकस्य गुरुसमवायो गुरवः समवेता भवन्ति, तदा गिक्षायामुत्पन्नायां य गुरुमिदानी. मनुबद्धो माणवकः यतोऽधीते तदधीना भिक्षा, यञ्च याबञ्च लब्धं तत्तस्मै निवेदनीयम् । (१)तदुक्तश्च विनियोगः ॥ १४ ॥ समावृत्तो साने दद्यात् ॥ १५ ॥ कृतसमावर्तनो विवाहात्प्रागर्जितं माने दद्यात् ॥ १५ ॥ माता भर्तारं गमयेत् ॥ १६ ॥ माता पति प्रापयेत् ॥१६॥ मता गुरुम् ॥ १७ ॥ (२) प्रापयेत् । माणवकस्य गुरुम् , माणवकार्जितं द्रव्यं तदामि M धर्मकृत्येषु वोपयोजयेत् ॥ १८ ॥ धर्मकृत्यानि विवाहादीनि । तेषु वोपयोजयेत् । गुरोरभावे भर्ता, तदमाघे माता, सर्वेषाममावे समावृत्तस्स्वयमेव वा ॥ १८ ॥ कृत्वा विद्यां यावतीं शक्नुयात् वेददक्षिणामाहरेद्धमतो यथाशक्ति ।। १९ ॥ यावती विद्या कर्तुं शक्नुयात् वेदं वेदो वेदान्या तावती कृत्वा अधीत्य गुरवे दक्षिणामाहरेत दद्यात् । यथाशक्ति धर्मत उपलब्धां न्यायार्जिताम् ॥१९॥ धर्मत इत्यस्यापवाद:- विषमगते त्वाचार्य उग्रतः शुद्रतो वाऽऽहरेत् ॥२०॥ १. ततश्च विनियोगः इति. क, पु. २. सोऽपि गुरु प्रापयेन्माणवकस्य इति ख. पू.