पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमदापस्तम्बधर्मसूत्रगताना पीत्वा १, २५, ११ पुरीषप्राशनम् १, ११, १६

  • पुण्य: १,१९,४

पुरीषयोः १, ३०, १४, १६, २३, २४७ पुण्यक्रिया १,२९,५ पुण्यकृतः २,२४, १३ पुरीषलेपान् ।, १५, २३

  • पुण्यम्१,३१,१४

पुरीषे १, ३०, १५, १८, १, ३१, १ पुण्यफलेषु २ १४, १८ पुरुषवधः १,२१,

  • पुण्यस्य १,१९,९,१०९
  • पुरुषवये २,२७, १६

पुण्याहम् १,१३,९ पुरुषशिरः १, २८, २१

    • पुण्याहे २, २६, ७

पुरुषसंस्कारः २, २३, १० पुरुषाः २, २६,५ पुत्रत्वस्थ १,२८,९ पुरुषात् २, १५, २ पुत्रम् १,८, २५, २,१, ११, २, पुरुः १, ११, ६ १३,६२,१४१२, पुरोडासाः २, २१, १८ घुत्राः २, १३, पुरोहितम् २, १०, १५

  • पुश्रान् १,२६,९

पुष्करसादो १, २८, १

  • पुत्राभाये २,१४,२

पुष्करसादिः १, १९, ७ पुत्रेभ्यः २, १४, १:११, पुष्ठि. २, ४, ९, २, १६, १४, २१, पुनः १, १३,४ पुष्टिकामः २, १८, २०७२, २०, ३

  • पुमांसः २, १६, ११

पुष्टिसंयुक्ताः २, ३, १२ पुनस्सम्भवे १, ५,५ पुष्टिम् २, ७, ३, २, १८, ४

  • पुनम्सर्ग २, २४, ६

पुष्टयर्थेन २, २०, ३ पुरम् १, २२,७२, २५१२५ पुष्पं २, २८,१ पुष्यति २, २०, पुरस्तात् १,१६,१३०२, २५, ४ पुरा *२,७,१४२, १३,६२,१६," पूजयेत् २, ५,४ पुराणम् २, २२, २४ पूजयेयु. २, ४, २१ राणे १, १९, १३, १, २९, ७२, पूजा 1,१३११,१३,२,१,१४,५ पूजाम् २, ७, १२ पुरि १, २५, ३ पूजायाम् १,३०,५,२,६,६ पुरीषम् 1, १५, २३ पृतिखष १,१७,३७ पुरीप २,५९

  • पूसिगन्धः १,१०, १४
  • एसनिवार्यः सुध्यादौ विष्णभ्या |