पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमदापस्तम्वधर्मस्त्रगतानां ५१ परेत्य २, १३,

  • परिमुष्टम् १, १५, ११

परीष्ठ २, १२, २२ परिमोक्षम् २, २१, १२ परुषम् १,३१,५ परिमोषणम् २, २८, १२ परिवर्जयेत् २, ५, १० परेभ्यः १, २१, २०६ २, २७, २ परिवापनम् १,१०,६ परेषाम् २, १७, ५, २, २४, ४ पश्विास्य १,२५, ६

  • परोक्षम् २, ३, ९

परिवित्त २, १२, २२ परोपवास: १, २, १७ परिविन्न २, १२, २२ पर्णम् २, २४,९ परिविविदानेषु २, १२, २२ पण: २, २२, २, २, २३, २ परिवृत्तौ २, २, ३ पर्यवध्यात् १, ३, ४०, १, १०, ३० परिवृद्धिः २, २, ४, ५, पर्याहित १, १२, २१ परिवेषे १, ११, २७ पर्युषितम् १, १५, १७ परिवाजः २, २१, | पर्युषितैः १, ११, ४ परिवत्स १, ११, ३४

  • पर्वणि १,२६, १५

परिषेचनम् २, ३, १५, १७. पर्वच *२, १, ४, २, ३, ८ १८,२,४,७ पलाण्डु, १७, २६ परिष्वज्य १, २५.२ पवित्रम् २, ३,९ परिसमूहेत् १, ४, १८ पवित्रार्थान् १, २७, २ परिसमूह १, ४, १६ पवित्रमन्त्रैः १, २६, ७ परिसंवत्सरात् २,८, ७, २, १५, .. पशु २,२३,९ परिसंवत्सरान् २, १५, २ पशुकाममू१,१,२६ परिहरमाणः १,८,२८ पशुपस्य २, ३८,३ परिहाण्य १, १३, १०, १, १७, १५ पशुम् १,१८, ६, १५, १,२५,१३, १,३०,१४०२,१०, पशुमान्२,१६,१८ ७२,१४,१,२,१५,२ पशून्१,३,२७१,३२, २४, २, परीक्षार्थः १,२६,६ परीमाणेन १,३०,२ पशूना, ९, २७२, १४, १३६२, परीवादं २, ५, १२ १६, १७, २,२८,४ परीवादान् १,३१,6 पश्चात् २,३,१५,२,४, २५ परीवादौ १,२३,५ पश्यतः १,७,१३ परीवृक्षानः २, ५, १८ पश्यति २,१८,१७

  • एतशिवार्थ- सध्यादौ टिप्पण्या Rest