पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ पदानां सूची।

  • मलै २, २०, १५

नास्तिक १, २०१५ निकष १,४, १३ नगर २,२६,६

  • नगरप्रवेशनानि १, ३२, २१

निजामः २, ७, १४ नगरेषु २, २६,४ निखनेत् १, ३, ३८ निखातेपु १, १५, १४ नमः १,१५.९ निगन्तव्यम् १, १३, ११ नवा १,७,३ नदीतरणम् १, ३२, २६ निगमेषु १, ९,४ नित्यः १, २२, ७, २,२३,२, २,४,५ नम. १, ३, २४ नयति २, १३,६ नित्यप्रततः १, ४,४२, ५, १ नित्यप्रश्नस्य १, ११, १७ नरक २,२९, १ नरकः १, १३, ४, २,२७,६ * २,२९, ९ *नित्यम् १, १३, १४, *२, १, १२, सरकाय १, १२, १२

  • १५, *२, ४, २२
  • चवमे १, १, १३, १२, १६, १५ नित्यश्राद्धम् २, १८, ६

नबमेन २, ३, २१

  • नित्या १, १४, ९:१, २८,९, २,२५,७

नवानि २,१८,८ नित्या: २, ५, १०

  • नये २, २२, २४

नित्यानुवादम् २, १४, १३ नष्टवत्सा २,१७,८ निध्यात् १, ४, १४ नाकपृष्ट १, २३,१ निचयेत् २, ४, २४ नादा: १,१०० निपुणः १, २३, २ नाना २,१,२२,२,४,७ निपुणम् १, २२, ८ नानाकर्मणाम् २, २३, १० निमित्तम् २,१०,१

  • नानाग्नीनां १, १२, १०

निमिते १, २०, ३ नाम २, १७.४ नियमः २, ५, १५, २, २१, ६ नामवेयग्रहण १, ८, १५ नियमम् २, २३, १ नान. १,५,१७ नियमविलोप. २,१०,१

  • नाना १,६,३३

नियमा. १, ४,७ नावम् १, ३२, २७

  • नियमातिक्रमणम् २, २७, १८

नियमातिक्रमम् १, ४, २५ नियमातिक्रमात १, ५, ४ नाश्यः २,२६,२१, २,२७,८, २०७

  • नियमातिक्रमे २, १२, १८

नासिके नियमारम्भण, २, २५, ७ नावि १,१७,६ भाशने १, २८,७

  • एतविधार्थः सूच्यादौ टिप्पण्या ब्रष्टव्यः ।