पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमदापस्तम्बधर्मस्त्रयताना धर्माहतेन २,१६, २४ अधर्मण धर्मेभ्यः १,१, १३, १,८,३१ धर्मेषु १, २१, २०, २, २९, ५ धर्मोपदेशात् १, ३२, १२ धर्मापनतस्य १,१८, १४ धान्यम्१,२०,१२ धान्यस्य १,२०, १३ धारयति २, १२,९ धारयेत् १,३,१०,२, १९५८ धार्मिकम् २, २७, १४ धारा: १,११,८ धार्म्यः १, १५, २२ धार्म्यम् १,७, २१, १,२९, ८, १२, धर्मकृत्येषु १, ७, १८, २, १४, ३ धर्मगोपायम् १, ४, २४ अधर्मचर्यया २, ११, १०

  • धर्मज्ञलमयः १, १, २

धर्मतः १,७, १९ धर्मपशः २, २६, १४ धर्मपुरस्कार. २, ६, ५

  • धर्मप्रजासम्पन्ने २, ११, १२

धर्मप्रदाद. १, ३२, २४ धर्मभेदातू २, ४, , धर्मयुक्तः २, ८,६ धर्मयुक्ताः २, १४, १४ धर्मयुक्तेषु २, २०, १८ धर्मरुचिः १, ५, ११

  • धर्मविप्रतिपत्तौ १, ४, १२

धर्मव्यतिक्रमः २, १३, ७ धर्मशेयान २, २९, १६ धर्मसंनिवाः १, २८, १० धर्मसमातिः २, २९, १३ धर्महानिः १,२०, ४ धर्माः २,२५,१ धर्मात २, १३, ११,२, २७, १ धांतिक्रमे १, १३, ४ धर्माधमौ १,२०,६ धर्मान् १, १, १४, १, २०,१ धर्मानुष्ठानम् २, २, ३ धर्मार्थकुशलम् २, १०, १५ धर्मार्थम् २, ६, १, २, १३, ११ धर्मार्थयुक्तः १, ४, २३

  • धर्मार्थसन्निपाते १, २४, २३

धर्माविप्रतिषिद्धान् २, २०, २२

  • धावन्तम् १,६,९
  • धुर्यवाहप्रवृत्तौ १, २६, २

धेनुमच्या १, ३१, ११

  • धेनोः १, १७, २४
  • धेन्वनदुहोः १, १७, ३०; १, २६, १

ध्यायति १, ५,८ ध्रुवः १, २२, ७, १, २३, २ ध्वंसते २, २४, ८ सन्ति २, २४, ९ स नकुल १,२५, १४ नक्तं १, ११, १४*३०, १,१६,३२, १, ३१, २१,२,४,८२,१७,२३ नख २, ३, ६, नववादनः २,२०, १५

एतच्चिद्धार्थ सध्यादौ टिप्पण्या द्रव्यः ।