पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदाना मूला। कुटुम्मिनः २, ५, १

  • अच्छूद्वादशरात्रम् १, २४६

कुटुम्बिनम् २, ६,५ कृच्छूद्वादशनस्य, ३५, ७

  • कुटुम्बिनौ २, २९, ३

कच्दादशवाभ्यासः १,२४, २०

  • कृच्छसंवत्सरम् १, २५, ९

कुणिको १, १९, ७ सळूसंवत्सरः १, २७, ८ कुतः १,११,११ कुत्सौ १, १९, ७ कृतप्रायश्चित्तः १, ६७, ९

  • कुत्सयित्वा १, १७,४
  • कृतभूमौ १, १७, ८

कुनखि २, १२, २२

  • ता २,१८,१८
  • कुमाशः २, २६, १२

तान्नम् १,१७, १७ कुमारीम् २, २६, १८

  • कृतात्रख्या १,१०,४
  • कुमायाम् २, २६, २१

कृतावसथः २,८,१ कुमार्याः १, ३१,८ कृत्वा १, ३, ४२ कुमालनाय१,३२, २४ कृत्स्नम् २,१९,५ कुरुते १, ७, १२ कृषि २,१०,८ कुर्यात् १, ३, ३५, १, ८, ३, १,३०, १५ अकुष्टे १, ३०, १९ कुर्वते २, २४, ८ कृष्णम् १, ३, ३, ४,१,२७, ११, कुवन्ति २, १५, ९

  • १,३०, ११, २,१४,५

कुर्वीत १, ४, २०, १, ११, ६, १, १३, Wणधान्यम् २, १८, २ कृष्णा: २,१४, ७ कुर्वीरन् २, १५, ६ कृष्णाम्१,९,२२ कृष्णायसम् ३,१६,१७ कुलवायाः १,१९, १४ केचित् १, ५,५ कुलधर्माः २, १५,. कुलास २,१७९ केशः १, १६, २३

  • कुलाय २, २७,३

कशान २, ३, ३, २, १५, ७ केशानां १, १६, १४

  • कुशलम् १,१४, २३

कौत्स १, २८, १ कुस्त्या १,३९ २३ कौत्सा, १९, ४ कुहक १,२०,५ क्या १,१७, २८ कृच्छ्रम् 1, १३, १.

  • एलचितार्थः सूच्यादौ टिपण्या नव्या ।