पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमदापस्तम्बधर्मसूत्रगतानां काभ्यास: १,२६, ७.१,२९, १८ कर्मावयवेन २, २४, १४ कर्शयेत् २, २७, १०, २,२८, ५ कारणात १, १८, १० कारयित्वा २, १९,१ कारयव 1,6, ३, २, ७, १२, २, १८ कार्यम् २, ४, २२, २,१६,३,२, १४, कल्पते २, ५, १८, २, २३.४ कल्मषम् *१, २४, २६. १, २८,१८,१, कल्याणी २, ४, १४ कविः १, २२, ५, १, २३, १ कश्चित् १, १९, ५, २, १४, १४,२, कार्या १, १३, १, २, ११, १३ कार्याः २, ३, १९; १, २२, १८ काला १,१०,५,१,११,१२,१७ १९, १,१,२८, २०७२,१६, २३. कवायपः१,२७,१० काशन २, २२, १५ काञ्चुकी १, ८,१ काण्डम् १,११,६

    • काण्डसमापने 1, ११, २
  • काण्डोपाकरणे १, ११, १

काण्व १,१९,०१,२८,१ काम १,२३, ५,१,२६, १३ कामः १,२६, १३ कामम् *१,३२,१६,२,५,३, १२, १ ११७२, १७,१९ कामकृते २, २८,१३ कामयते २, २१,५ कामलिङ्गेन २, ४,१ कामात् २,११, २० काम्यम् २,१३,११ काम्यानि १, १,२० कायाः १,२३, २ कालतः २,१५, ११ कालयोः ३,१,२ काखात्१,९३,२० कालान्तरे २, १, ५ कालाभिनियमात् २, १६, ६ काले १,८, ७, ९, २२, *२, ४, १३

  • काषायस् १,२,४१

काष्ठा १,२२,७ काठात १,१३,१ कासम् २, ३,३ किञ्चित् १,३०, १५ किये १,२०, १२

  • कीटः १, १६, २६

कीनाशस्य ३, २८, २ कीतयेत् १, ६, ३० कीर्तिम् १, ३४, ३ कीलालौषधीनाम् १, १५, २५ कुक्कुट १,३१, १५

  • कुक्कुट: १,१७, ३२

कुटिम् १, २४, ११, २१

पतनिवार्थः सूच्यादौ टिप्पण्या कम