पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.१)कं ४. किं पुनस्तत्- यथा क्षारलवणमधुमांसानीति ॥ ६ ॥ यथेतिवचनाच्छतिविप्रतिषिद्ध'मिति लक्षणतः प्रतिषेधाच क्षारा. दिग्रहणमेवंविधस्योपलक्षणम् ॥६॥ एतेनान्ये निधशा व्याख्याताः ॥ ७ ॥ अभ्यङ्गशेषो गन्धशेषो माल्यशेष इत्यादयो ब्रह्मचारिणः प्रतिषिः द्धा आचार्येण न देया इत्युक्तं भवति ॥ ७ ॥ केचित्तु श्रुतिविप्रतिषिद्धमाचार्यशेषभुपयुञ्जाना दृश्यन्ते पूर्वः पूर्व आचारः प्रमाणमिति बदन्तः । तानिराकरोति- श्रुतिर्हि बलीयस्थानुमानिकादाचारात् ॥ ८ ॥ अनुमानाय प्रभवतीत्यानुमानिकः । आचाराद्धि श्रुतिः स्तृतिर्वाऽनु- मीयते । तस्मादानुमानिकादाचारात्प्रत्यक्षश्रुतिबलीयसी । तद्विरोधे तु नानु. मातुं शक्यते,(१) 'अनुमानमबाधितम्' इति न्यायात् । एव च ब्रुवता ब्रह्म चारिणः क्षारलवणादिप्रतिषेधः प्रत्यक्षब्राह्मणमूल इति दर्शितं भवति । यद्यपि क्षारादिप्रतिषेधश्रुतेरुच्छिष्टव्यतिरिक्तो विषयः सम्भवति तथापि सङ्कोचोऽपि तस्या अविशेषप्रवृत्ताया आनुमानिकादाचारादयुक्तः॥ ८ ॥ ननु परस्परविरुद्धा अपि श्रुतय उपलभ्यन्ते(२) 'गृह्णाति, न गृह्णा नीति । तत्किमाचारात् सङ्कोचिका श्रुतिन तुमीयते ? अत आह-- , दृश्यते चापि प्रवृत्तिकारणम् ॥९॥ स्थादेव यद्यघमाचारोऽगृह्यमाणकारणः स्यात् । गृह्यते तु तत्र कार पम् ॥९॥ किं तत् ? प्रीतिधेपलभ्यते ॥ १० ॥ क्षारादिभोजने भुञानस्य प्रीतिभवति। ततश्च यत्र प्रीत्युपलब्धित १. अनुमानबाधित इति न्यायात् , इति. क. पु २. अतिरात्रे घोडशिनं गृह्णाति, नातिराने षोडशिनं गृह्णाति. इति श्रुतिभ्यामेकस्मि- वातिरात्रसंस्थाके ज्योतिष्टोमे षोडशिसशस्य प्रहस्य प्रहणाग्रहणयोः परस्परविरुद्धयोर्वि- धानात् तयोरपि श्रुत्यो परस्परं विरोधादिति भावः । उलूखलाकार उपर्यासेवनवान् पात्रविशेषो प्रहः । खदिरवृक्षनिर्मितो ग्रहविशेषषोडशी। तस्य सोमरसेन पूरणं प्रणम् ।